SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अथ भूतडामरतन्त्रोक्त बीजाभिधानम् -- बीजसंकेतबोधार्थमाहृत्य तन्त्रशास्त्रतः । बोजनामानि कतिचिद् वक्ष्यामि विदुषां मुदे ॥ क्षतजस्थो व्योमवक्त्रो धूम्रभैरव्यलंकृतः । नादबिन्दु-समायुक्तो बीजं प्राथमिकं स्मृतम् ॥ माया लज्जा परा सम्वित त्रिगुणा भुवनेश्वरी । हृल्लेखा शम्भुवनिता शक्तिदेवीश्वरी शिवा ।। महामाया पार्वती च संस्थानकृतरूपिणी । परमेश्वरी च भुवनाधात्री जीवनमध्यगा ।। ह्रीं ॥ वतिहीनेन्द्रयुङ् माया स्थिरमाया प्रकीत्तिता ॥ ह्रीं । शाग्निशान्ति-बिन्दुनादर्लक्ष्मीप्रणव उच्यते । श्रीलक्ष्मीविष्णुवनिता रमा क्षीरसमुद्रजा ।। श्रीं । षोडशव्यञ्जनं वह्नि-वामाक्षि-बिन्दु-संयुतम् । चन्द्रबीज-समारूढ़ वधूवीजमिदं स्मृतम् ॥ वधूर्वामेक्षणा योषिदेकाक्षी स्त्री च कामिनी ।। स्त्री ।। नादबिन्दु-समायुक्तो द्वादशस्तु स्वरो भगः । योनिः सरस्वतीबो जमघरं वाग्भवं च वाक् ।। ऐं ।। हकारो वामकर्णाट्यो नादबिन्दु-विभूषितः । कूर्च क्रोध उग्रदो दीर्घसूङ्कार उच्यते ॥ शब्दश्च दीर्घकवचं ताराप्रणव इत्यपि ॥ हूं। कामाक्षरं वह्विसंस्थं रतिबिन्दुविभूषितम् । कालीबीजमिदं प्रोक्तं रतिबीजं तदेव हि ।। क्रीं ।। For Private and Personal Use Only
SR No.020799
Book TitleDictionaries Tantrashastra
Original Sutra AuthorN/A
AuthorRamkumar Rai
PublisherPrachya Prakashan
Publication Year1984
Total Pages180
LanguageHindi, English
ClassificationBook_Devnagari
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy