________________
Shri Mahavir Jain Aradhana Kendra
८४
२०
३५.
५
१०
१५
२०
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकारान्तर: वर्णनिघण्टु
त्वग्गतो हृद्गतो मत्तो वाहनः पुरुषोत्तमः ।
क्षुधा मृगेन्द्रो यमुना बालीशो यामुनो मरुतु ॥ ४४ ॥ य ॥ दक्षांशगो भुजङ्गेशो रोचिष्मान् रुचिरः शिखी ।
बली रक्तं क्रोधिनीच जटी यान्तो र कारक: ।। ४५ ।। र । मुण्डी ककुद्मतो मांसं पिनाकीशो बलानुजः । क्रियेन्द्रो लम्पट भूमिर्वायवीयो ल-कारकः ॥ ४६ ॥ ल ॥ बालो वामांश खड्गीशावृत्कारी वरुणो जलम् ।
लान्तच वारिदो मेदः सुधाः धेनुर्व-कारकः ॥ ४७ ॥ व ॥ वृषघ्नः शङ्ख(ङ्क)कर्णी च मृत्युरूपो वकेश्वरः ।
अस्यात्मा च वरेण्यच वान्तो हृद्दक्षहस्तगः ॥ ४८ ॥ श ॥
वृषकेतुर्वृषः पीता श्वेतेशश्च षडाननः ।
हृद् बाम बाहुगो मज्जा षडाकारः ष-कारकः ॥ ४९ ॥ ष ।। दक्षप्रियो भृगुः शुक्रो हंसः समय सामगो । हृदो दक्षिणपादस्थः श्वेता शक्तिनिशाकरः ॥ ५० ॥ स ॥ मेघनादो नभः प्राणो हृदो वामपदस्थितः । हयग्रीवोsरुणोऽनन्तो वराहो नकुली शिखा || ५१ ॥ ह ॥ उपान्त्यो गणपालश्च शिवेशो विमलो लघुः । हृदयान्नाभिगो जीवोsसिता चैव ल- कारकः ॥ ५२ ॥ ल ॥ हृदयान्मुखगो व्यापी संवर्तक-नृसिंहको । अनन्ताख्यो गणेशश्च मेरुर्वज्रतनुः क्षकः ॥ ५३ ॥ क्ष ॥ वर्णोद्भवा मूर्तिभेदा नामभेदास्तथैव च । रुद्रयामलतन्त्रोक्ता मयोक्ता गुर्वमुज्ञया ॥ ५४ ॥ अकारादि-क्षकारान्ता वर्णसंज्ञा गुरूक्तितः । ग्रथिता सुखबोधेन मन्त्रोद्धाराय मन्त्रिणः ॥ ५५ ॥ अथ कादिमते प्रोक्ता संज्ञा भूतलिपिक्रमात् । वातो मरुचरः प्राणी वायुर्नादो रयो जवी । व्याप्तं स्पर्शो वायुजानां संज्ञा प्रोक्ता मनीषिभिः ॥ ५६ ॥ अग्निर्वह्निः शुचिस्तेजः प्रभा दावः शिखी द्युतिः । दाहो ग्रासच संज्ञोक्ता वह्नयर्णानां क्रमादियम् ॥ ५७ ॥
For Private and Personal Use Only