________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८०
१०
.
प्रकारान्तरः वर्णनिघण्टु . सूक्ष्मामृता पद्मनाभो झिण्टीशो गजवक्त्रकः ।
चर: शक्ति: कामरूप: त्रिकोणोधिरो मगम् ॥ १३ ॥ ए॥ ज्ञानामृता वर्म शुची दामोदर-निरञ्जनौ । वागधरी भौतिकेशो वागीशत्रिपुरश्च ऐ॥ १४ ॥ ऐ॥ आप्यायनी वासुदेवश्चोर्ध्वदन्तस्त्रिमातृकः । रथः कपर्दी भुवनं मन्त्रेश ओ-स्वरः स्मृतः ॥ १५ ॥ ओ॥ अनुग्रहो दीर्घवक्त्रो मायी सङ्कर्षणश्च खम् । मुरारिापिनी चाधोदन्तगो नृहरेर्वपुः ॥ १६ ॥ औ॥ अनुस्वारो व्योमरूप: प्रद्युम्न : शंकुकर्णकः । अकर: स्थिति-संज्ञश्च बिन्दु-चन्द्रौ च अं-स्वरः ॥ १७ ।। अं॥ सर्गो विसर्गो विद्वन्तो महासेनानिरुद्धको । पूर्णमृता तथानन्ता अ:-स्वरस्तु वृषध्वजः ॥ १८ ॥ अः ॥ ब्रह्म सृष्टि: खादिमश्च क्रोधीशश्च स्वरान्त (ङ्ग) कः । दक्षदोर्मूलगश्चक्री कामाख्यो गणनायकः ।। १९ ।। क खेटो गजेन्द्रश्चण्डीशो दक्षकूपरगो गदी। कटमारिएच मातङ्गो बुद्धिः कान्तश्च खार्णकः ॥ २०॥ ख॥ सिंहः पशास्तक: शाङ्गी गोमुखः शूर्पकर्णकः । गजकुम्भः स्मृतिः खाम्तो गकारो मणिबन्धनः ॥ २१॥ ग॥ मेधा खङ्गी(ण्डो) त्रिनेत्रश्च दक्षिणांगुलिमूलगः । शिवोत्तमो धनो गान्तो धनकामश्च धार्णकः ॥ २२ ॥ ॥ कान्तिलम्बो घ(ध)नः शल्ली दक्षांगुल्यग्रगस्तथा। एकरुद्रश्च भद्रेशो क्लीववक्त्रानुनासिकौ ॥ २३ ।। ङ॥ हली कूमश्वरो लक्ष्मीमहानादश्च पशलः । चित्रचारी चामराख्यो वामदोर्मूलगश्च ॥ २४ ॥१॥ चतुर्मूर्तिलिबिन्दुश्च मुषली वामकूपरः। श्लेषान्तको धुतिश्चकनेत्रो चान्तश्छकार्णका ॥ २५ ॥ छ । सदाशिवः स्थिरा शूली जयन्तश्चतुराननः । जनको जयजो वाम-मणिबन्धगतो जकः ॥ २६ ॥ ज ॥ आमोदश्च स्थितिः पाशी अजेशो जाल-चन्द्रको । वामांगुलिगतो जाम्सो भकारो झार्णसंज्ञका ॥ २७ ॥ ॥ ज्ञप्तिनिरञ्जन: सिद्धो झान्तः सर्वेश्वरः शुभः ।। दुर्मुखश्चानुनासश्च वामांगुल्यग्रगश्च नः ॥ २८ ॥ ज ॥
For Private and Personal Use Only