________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकारान्तर वर्णनिघण्टुः
प्रणम्य परमानन्दं श्रीगुरुं पुरुषोत्तमम् । मातृकार्ण-निघण्टु यं प्रवक्ष्ये बालबुद्धये ॥ १॥ प्रणवस्तारकोऽव्यक्तो वेदादिश्च शिवोऽव्ययः । आदिमश्च ध्रुवोङ्कारी मूलज्योति: शिवादिकः । त्रिवृद् ब्रह्मा त्रिमात्रश्च शब्दाः प्रणववाचकाः ॥ २ ॥ ॐ॥ स्वराद्यो मातृकापश्च वातः कण्ठोऽमृतेश्वरः । विघ्नेश्वरो निवृत्तिश्च श्रीकण्ठः केशवो लघः ॥ ३ ॥ म ॥ मुखवृत्तं गुरुः शेषो दीर्थोऽनन्तो मख्त तथा। नारायणो विघ्नराजः प्रतिष्ठा व द्वितीयक: ।। ४ ॥ मा । माधवः सूक्ष्म-विद्याऽग्निदिविन्दुर्दक्षलोचनः । गन्धर्वः पाशजव्यस्तु इकारस्तु मखांकुरः ॥ ५ ॥ ॥ नृसिंहास्त्रं शान्ति-माये गोविन्दश्च सुरेश्वरः। त्रिमूतिर्वामिनयनो बहिरीकारक: स्मृतः ॥ ६॥ ई॥ विजयो मन्मथो विष्णुविध्नकृच्छकुरेन्धिके । गजांकुशो दक्षकों वृत्ताक्षिरमरेश्वरः ॥ ७॥उ । षण्मुखः क्षमा विघ्नहर्ता अर्धीशो मधुसूदनः । दीपिका वामकणन्द्र-चापा: षष्ठस्वरः स्मृतः॥८॥॥ विघ्नराड् देवमाता च रिपुघ्नो रेचिका जलम् । भारभूतिर्दोघमुखी दक्षनासस्त्रिविक्रमः ॥ ९॥ ऋ॥ मोचिका गोमुखी धाम-नासो दैवज्ञ-वामनी । दैत्यमाताऽतिथीशश्च वारिधि(णि ?)गणनायकः ॥ १० ॥३॥ परा स्थाणुदीर्घजिह्वा श्रीधरो दक्षगण्डकः । त्रिवेदकश्च वामा? विभुरेकांघ्रिको ल्वु"॥ ११॥ ल॥ सूक्ष्मा हर्षा हृषीकेषो खं त्रिकूटो द्विदन्तकः । 'कुण्डोदरी हरीशश्च नीलांघ्रिश्च कुबेर-हक ॥ १२ ।। ल ।।
१५
२५
For Private and Personal Use Only