________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकारान्तरः मातृकानिघण्टुः अनन्तश्चान्तको वक्त्र-विश्वान्तौ चरुजः स्मृतः । क्षीरोदधिः पयोदश्च दोघच्छायो विनायकः ॥ आ॥ ११॥ इकारश्चन्द्र-सूक्ष्मी च दक्षनेत्रं सुगुह्यकः । रुद्रश्च कोटरश्चैव नासिका परिकीत्तितः ॥ इ॥ १२ ॥ ई-विमूर्तिर्वामनेत्रं शेखरः कोटरस्तथा । वाग्मी शुशुद्धश्च जिह्वाख्यो माया विष्णुः प्रकाशितः ॥ ई ॥ १३ ॥ अमरेशो दक्षकर्ण उग्रश्चेति तमोहनः । विश्वकर्मा तथा श्रोत्र बभ्रुः कालः प्रकीतित: ।। उ ॥ १४ ॥ ऊ-र/शो महेशश्च ऊकारः श्रोत्रमेव च । प्रजेशः सर्वश्रोत्रश्च ऊकारो नवभैरव: ।। ऊ ॥ १५ ॥ ऋकारो भाव(र)भूतिश्च दक्षनासापुटस्तथा । निवृत्ती रुद्रमाया च एकपादश्च कथ्यते ।। ऋ॥ १६ ॥ अतिथीशो वामनासा प्रतिष्ठा पतिरेव च । अक्षाग्रजश्च मायाग्निरूवमूत्तिः प्रकीत्तित: ।। ऋ॥ १७ ॥ ल: स्थाणुर्दक्षगण्डश्च विशेषश्चंव पार्थिवः । • महेन्द्रो लाङ्गलिश्चैव राजा धूम्रो वकस्तथा ।। ॥१८॥ ल-हरो वामगण्डश्च मायावी शक्र-स्वस्तिको । शान्तिकृत शुद्ध-रुद्रौ च नीलपादोपलोनुपः ॥ल ॥ १९ ॥ झिण्टोश ऊर्ध्वदन्ताख्यो ह्यग्निर्वाग्भव एव च । भगश्च दक्षदन्तश्च ज्ञान-शक्ती च जङ्घकः ।। ए ॥२०॥ भौतीशश्चाधोदन्तश्च क्षमात्मकः समातृका । वामजानुर्जगद्यानिः पीठेशश्चांशुमान विभुः ॥ऐ॥२१॥ ओ: सद्योजात ऊर्धास्यो गायत्रो दक्षजनकः । अजेशचव पीयूषः पश्चिमास्यः श्रुतिस्तथा ॥ ओ ॥२२॥ ....... अनुश्चाध ओष्ठः (?) शान्तिको वामजङ्घकः । तेजसश्चंव कण्ठोष्ठी नादाक्षश्च सदाशिवः ॥ औ॥ २३ ॥ अंक्ररो घण्टिका दण्डो बिन्दुकः समगुह्यकः । चञ्चः परिजयोनिश्च सौख्य दु.ख-प्रवत्तंकाः ।। अं॥ २४॥ महासेनो द्विजिह्वाख्यो हयो भद्रश्च कष्टकः । द्विबिन्दुकोऽमरेशश्च सोमश्चैव हरिस्तथा ॥ अः ॥ २५ ॥ कः क्रोधीशो दक्षस्कन्धो ह्यग्निरद्रश्च मन्मथः । तंजसः शान्तिकापाली वासुदेवश्च मस्तकः ॥ ॥ २६॥
२१
For Private and Personal Use Only