________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकारान्तरः मातृकानिघण्ट अस्थि धातुर्वराहश्च लक्ष्मीश: शंकु-कणिके । तथा नयः समिधश्च साम्बकः शार्णकः स्मृतः ।। ४६ ।। शुक्ल-धातु भृगृहंसः सामग: सत्यसङ्गतिः । मत्यानन्दोऽथ दीप्तास्यः समय: षार्णकः स्मृतः ॥ ४७ ।। मबाह्वयः श्वेतरूपो विलेपश्च घटाकृतिः । षडाननः षडाकारः षडटः सार्णको मतः ।। ४८ ॥ प्राणनोऽथ हलीशश्च हयानन सदाशिवौ । हुताशो हाकिनी द्रावो हेरम्बो हार्णको मतः ॥ ४६॥ नन्दी च परमात्मा च संवर्तक-कृतान्तको । वज्रकायोऽक्षयो व्यापी नृसिंहः क्षार्णकः स्मृतः ॥ ५० ॥ निघण्टुर्मातृकार्णानां कण्ठपीठे निधीयताम् । विस्फोटनाय मन्त्राणां सलीलं पण्डितर्जनैः ॥५१॥ शरीरे सर्वमन्त्राणामुद्धाराय सुबुद्धिभिः ॥५२॥ इति श्रीदेशिकमण्डलीमुकुटमाणिक्योपम-परमहंस
श्रीमध्वाचार्यविरचितो मातृका
निघण्टुः समाप्त:।
अयं तावद् वर्णसंशोद्धार प्रकारः वातः मरुत् अग्निः वह्निः धरा क्ष्मा जलं वारि विभुः स्वः
अ आ इ ई उ ऊ ऋ ऋ ल लु चरा शुचिः भूः वनं खं शक्तिः प्राण: तेजः स्थिरा वाः
ए ऐ ओ औ अं ा क ख ग घ ध: वायुः प्रभा ज्या कम् अभ्रं नादः दाव: कुः पाथ: ङ च छ ज झ
ट ठ ड . ढ व्योम रयः शिखो गोत्रा तोयं: शून्यं जवी द्युतिः भमिः रस:
नभः व्याप्तं दाहः रसा अम्ब वियत् स्पर्शः हृत् हंसः इला म य र ल व श ष स ह ल
ग्रासः
For Private and Personal Use Only