________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
C
प्रकारान्तरमातृकानिघण्टुः यौम्यजानुस्थितो दण्डो दारुको वत्सलो नरः । डामरो व्याघ्रपादश्च शूली स्त्री डार्णकः स्मृतः ॥ ३० ।। याम्यपादांगुली पूर्णोऽप्युमाकान्तस्तथा हरिः । शङ्खनाभिदृढ़ लोहो दाहको ढाणकः स्मृतः ३१॥ याम्यपादांगुलाग्रस्थ आषाढ़ीशस्त्रिविक्रमः । त्रिरेखस्त्रिगुणाकारो निर्वाणो णार्णको मतः ॥ ३२ ॥ वामपादादिकस्तोत्रो हस्त्यश्वतरलोऽन्रिकः । नीलकोऽप्यर्थको धाता तडित् तु ताणको मतः ।। ३३ ॥ वामजानुविशालाक्षी शौरी इग् वै कमण्डलुः । सूनीपूरस्थिरस्थायी स्थविरस्थाणको मतः ।। ३४ ॥ वामगुल्फस्थितः शूली दात्री दाता कुबेरकः । चन्द्रकश्च हरिद्रान्तो देवेशो दार्णकः स्मृतः ॥ ३५ ॥ वामांगुल्यादिको मीनो जनार्दन-शिरः कराः । धर्मशो धरणीशश्च स्थाणुः प्रीतिश्च धार्णकः ॥ ३६॥ वामांगुल्यग्रगो मेषो भूधरोऽथ विशाम्पतिः । नरोऽन्तरं दिनं दीनो नदीनो नार्णकः स्मृतः ॥ ३७ ॥ याम्यपाश्चों दक्षकुक्षिविश्वात्तिश्चैव लोहितः । पार्थिव: पद्मनामश्च पद्मशः पार्णकः स्मृतः ॥ ३८ ।। वामपाश्र्वोऽथ वैकुण्ठः शिवोऽनलस्निपत्रकः । कान्तोरगौ सरित फुलः फटकारः फार्गको मतः ॥ ३९ ॥ पृष्ठवंशो गणेशश्छगलण्डः पुरुषोत्तमः । बलवान् वज्रमुष्टिश्च सुरसो वार्णकः स्मृतः ॥ ४० ॥ नाभिजश्च द्विरण्डेशो भारवाही जया बलः । शुभदोऽथ भरद्वाजो भृकुटो मार्णकः स्मृतः ॥ ४१ ।। जठरो भाववीरश्च महाबालो बलानुजः । माधवो मरणं मायी मन्त्रेशो मार्णको मत: ॥ ४२ ॥ यमो वरुण-वागीशी स्वशनो यामुनेयकः । मृगेन्द्रो वायुसंज्ञश्च वचनं याणकः स्मृतः ।। ४३ ॥ असृग यातुष ईषघ्नो भुजङ्गशो हुताशनः । तीव्रज्योतिः परं चिह्न सुचिरो रार्णको मतः॥४४॥ मेधा धियो जलान्तस्थः खड्गीथो हंस-वारिदौ । वरुणश्च शिवो रोद्रो मृतेशो वार्णकः स्मृतः ॥ ४५ ॥
३
For Private and Personal Use Only