SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकारान्तर मातृकानिंघण्टुः ध्रुवस्तारस्तथोङ्कारो मूलज्योति: शिवोऽव्ययः । वेदाधस्तारकोऽव्यक्त: शाखादिः प्रणवः स्मृतः ॥१॥ मातृकाद्यः स्वराद्यश्च श्रीकण्ठः केशवो लघुः । कलाद्य: केशवः कृष्णो भूतेशः प्रथमो भवेत् ॥ २॥ हृत तारको गुरुर्दी? नारायण चतुर्मुखी । अनन्तो वासुदेवश्च वेदान्तः कारकः स्मृतः ॥ ३ ॥ दक्षाक्षो माधवः सूक्ष्मः पाञ्चजन्यो मखांकुरः । विड बिन्दुः परमेशश्च गन्धर्वः परमः स्मृतः ॥ ४ ॥ वामाक्षिश्च त्रिमूत्तिश्च महामाया सुरेश्वरः । इन्द्रमूतिर्नृसिंहास्त्रं स्मृतो गोविन्द ई-स्वरः ॥ ५ ॥ याम्यकर्णोऽम रेशश्च मन्मथोऽथ गजांकुशः । विजयो विघ्नहर्ता च विष्णुरुकारकः स्मृतः ॥ ६ ॥ वामकर्णोऽथ वामांसो दीर्घश्च मधुसूदन:।। इन्द्रचापोऽथ सूक्ष्मञ्च षण्मुखः पट् स्वरः स्मृतः ॥ ७ ॥ दक्षनासा त्रिविक्रान्तो भारमवि(तिम्र)ग्रहाधिपः । ऋमूत्तिस्तु यती धर्म(र्मो)रिपुघ्न ऋ-स्वरः स्मृतः ॥ ८ ॥ वामनासा(s)तिथीशश्च श्रीकण्ठस्त्रिपुरान्तकः । अमृतेश: स्वरः स्थाणुदेवजु(कोs)स्वर: स्मृतः ॥ ९॥ याम्यगण्डस्थितः स्थाणुहूंशीकेशस्त्रिदेवकः । 'एकांघ्रिर्वज्रदण्डश्च व्योमाद्री ल-स्वरः स्मृतः ॥ १० ॥ वामगण्डोदरार्द्ध च पद्मनाभः कुबेरहक । गणेशश्च त्रिकण्ठश्च नीलांघ्रिर्दशम : स्वरः ॥ ११ ॥ ऊर्ध्वहस्तो गजज्योतिर्दामोदर स्त्रिकोणकः । झिण्टीशः कामरूपश्च शक्तिरेकारकः स्मृतः ॥ १२ ॥ अधो धरेन्द्र-वागीशा वासुदेवोऽथ भौतिकः । पुरः प्रणतो वर्म-मरुतौ द्वादशस्वरः ॥ १३ ॥ For Private and Personal Use Only
SR No.020799
Book TitleDictionaries Tantrashastra
Original Sutra AuthorN/A
AuthorRamkumar Rai
PublisherPrachya Prakashan
Publication Year1984
Total Pages180
LanguageHindi, English
ClassificationBook_Devnagari
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy