SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मातृकानिघण्टु क्रोधिनी च भुजङ्गेशो बाली रुधिर-पावको । रोचिष्मान् दक्षिणांशश्च रुचिरो रेफ ईरितः ॥ ४५ ॥ क्रिया ककुदो मांसश्च पिनाकी भूर्बलानुजः । लम्पटः शक्रसंज्ञश्च वायवीयो ल-कारकः ॥ ४६ ॥ बाली वामांसनिलयो मेदो पारिद-वारुणी। ह(उ)त्कारी जलसंज्ञश्च चण्डीशोऽपि व-कारकः ॥ ४७ ॥ मृत्युर्वको वृ(विषघ्नश्च हृदो दक्षकरस्थितः । शह(क)कर्णोऽस्थिसंज्ञश्च श कारो विद्भिरीरितः ॥ ४८ ॥ वृषः श्वतेश्वर: पीता मज्जा तृड् वामबाहुगः । षडाननः षडाकार: ष-कारः कीतितो बधः ॥ ४६ ।। भृगुः श्वेतस्तथा हंसो हृदो दक्षिणपादगः। ' समयः सामगः शुक्रः सङ्गतिः सार्णकः शशी ॥ ५० ॥ नभो वराहो नकुली हृदो वामपदः स्थित: (ति:)। सदाशिवोऽरुणः प्राणो हयग्रीवो ह-कारकः ॥ ५१॥ हृदयात्राभिसंस्थानः शिवेश: क(वि)मलोऽसितः । खघुप्रयत्नश्वोपान्त्यो(त्यो) ल-कारः प्रोच्यते बुधः ॥ ५२ ॥ संवर्तको नृसिंहश्च हृदयान्मुखसंस्थितः । अनन्त: परमात्मा च वज्रकायोऽन्तिम: क्ष-कः ॥ ५३॥ अथ कादिमते प्रोक्ताः शङ्करेण शिवां प्रति । अकारादिक्षकारान्ता वर्णसंज्ञा: क्रमाद् अवे ।। ५४ ॥ वातो मरुञ्चाग्निर्वाह्नधरा क्षमा जल-वारिणी। बिभुः खञ्च चरः शुचिर्भूवनं स्वञ्ज शक्तियुक् ॥ ५५ ॥ प्राणस्तेजः स्थिरा वायु वायुश्चापि प्रभा जया । कमभ्रं नाद-दावी च कु: पाथो व्योम तारकः ॥ ५६ ।। शिखी गोत्रा तोय-शून्ये जवा धुति रविः स्मृतः। भूमी रसो नभश्चैव व्याप्तं दाहो रसम्बधिः ॥ ५७ ॥ वियत् स्पशश्च रुद्धंस इला तासां क्रमा: स्मृताः । मातृकावर्णसंज्ञास्तु ता ज्ञात्वा चोद्धरम्मनून् ।। ५८ ।। ग्रस्थाननेकानालोक्य महीदासेन धीमता। मातृकाक्षरसंज्ञेयं बता स्वपरबुद्धये ॥ ५९॥ इति श्रीमन्महीदासविरचितमातृका-निघण्ठः समासः । 5 . For Private and Personal Use Only
SR No.020799
Book TitleDictionaries Tantrashastra
Original Sutra AuthorN/A
AuthorRamkumar Rai
PublisherPrachya Prakashan
Publication Year1984
Total Pages180
LanguageHindi, English
ClassificationBook_Devnagari
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy