SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir x मातृकानिघण्टु जरा मुकुन्द: सोमेशो दक्षपादादिगो मुखम(क:)। गजांकुशश्च बालेन्दुरमृताधष्ट-कारकः ।। २९ ॥ लागलीशो नदज्ञ(न्दज)श्व पालिनी च कमण्डलुः । दक्षजानुर(ग)तः स्थायी ठ-कारः स्थविरः स्मृतः ॥ ३० ॥ नन्दी क्षान्तिर्धा(दी) रकश्च चा(डा)मरो दक्षगुल्फगः । व्याघ्रपादः शुभांघ्रिश्च ड-कारो भौमजः स्मृतः ॥ ३१ ॥ ईश्वरश्चार्द्धनारीशो नरः शङ्खान्तराकृत:(ति)। दायादोऽङ्गुलिमूलञ्च ढ-श्व सङ्कोचकारकः ॥ ३२ ॥ उमाकान्तो नरकजिद् रतिर्दक्षपदाग्रगः । निर्वाणस्त्रिगुणाकारस्त्रिरेखो ण: समीरितः ।। ३३ ।। वामोरीन(मूल)निलय आषाढ़ी कामिको हरिः। तीवश्च तरलो नीलस्त-कारः कीतितो बुधैः ।। ३४ ॥ दण्डीशो वरदः कृष्णो वामजानुगत: स्थिरः । सौरिश्चापि विशालाक्षी थ-कार: परिकीत्तितः ॥ ३५॥ सत्योऽत्री(शसः श्री)शो ह्लादिनी च वामगुल्फतस्तथा । शूलः कुवेरो दाता च द-कारो धादिमः स्मृतः ॥ ३६॥ मीनेशः सात्वत: प्रीतिर्वामपादांगुलीगतः । धर्म(न)शो धरणीशश्च ध-कारो दान्तिमो मतः ॥ ३७॥ शर्यो मन्त्रेश्वरो दी? वामपादांगुलाग्रगः । नरो नदी च नादी च न-कारश्चानुनासिकः ॥ ३८ ॥ तीक्ष्णा च लोहितः शूरो दक्षपाणि(च)श्च पार्थिवः । पद्मशो नान्तिम: फादिः प-कारोऽपि प्रकीत्तित: ॥ ३९ ॥ जनाईन: शिखी रौद्री वामपार्श्वकृतालयः । फटकारः प्रोच्यते सद्भिः फ-कार: पान्तिमस्तथा ॥४० ।। छगलण्डो भूधरश्वामया पृष्ठ(ष्ठं)गतस्तथा। सुरसो वज्रमुष्टिश्च ब-कारो भादिमोऽपि च ॥४१॥ विश्वमूर्तिद्धिरण्डेशो निद्रा नाभिगतस्तथा । भृकुटी च भरद्वाजो भ-कारश्च भयावहः ॥ ४२ ॥ वैकुण्ठश्च महाकालस्तन्द्री(न्त्री) जठरसंस्थितः । मन्त्रेशो मण्डलो मानी विषं सूर्यो म-कारका ॥४३ ।। क्षुधा बाली च वायुस्त्वग हृद्गतः पुरुषोत्तमः ।। यमुना यामुनेयञ्च य-कारो मान्तिमः स्मृतः ।। ४४ ।। १५ २५. For Private and Personal Use Only
SR No.020799
Book TitleDictionaries Tantrashastra
Original Sutra AuthorN/A
AuthorRamkumar Rai
PublisherPrachya Prakashan
Publication Year1984
Total Pages180
LanguageHindi, English
ClassificationBook_Devnagari
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy