________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५
१०
मातृकानिघण्टु ज्ञानामृता भौतिकश्च धरा दामोदरस्तथा । वागीशो व(ध)म भयद ऐ कारस्त्रिपुरस्तथा ॥ १४ ।। सद्योजातो वासुदेवो रुद्रो दन्तस्त्रिमातृ(त्र)कः । आप्यायनी मन्त्रनाथ ओ-कारो न(ना)गसंज्ञकः ।। १५ ।। सङ्कर्षणोऽनुग्रहेशो मुरारियापिनी तथा । अधोदन्तगतो मायी नृसिंहाङ्ग तथी-स्वरः॥ १६ ॥ अक्ररो व्योमरूपश्च प्रद्युम्नश्चन्द्रसंज्ञकः । अनुस्वारस्तथा बिन्दुरं-कारश्च शिरोगतः ॥ १७ ॥ अनन्तश्च महासेनोऽनिरुद्धो रसव(ना)र्णकः । कन्यास्तननिमः सर्गो विसर्गश्चान्तिमस्वरः ॥१८॥ (एतानि स्वरनामानि । मातृकाव्यञ्जननामनि वच्मि ॥) क्रोधीशो धातृसज्ञश्च चक्री सृष्टि: करादिगः।। वर्गादिर्माया देवेशः क-कारः कामगः स्मृतः ।। १९ ।। ऋद्धिगदी च चण्डेश: खेटो दक्षिणकूपरः। . . कैटभश्चैव मातङ्गः संहारः खार्णकः स्मृतः ॥ २० ॥ स्मृतिः पञ्चान्तक: शानों गणेशो मणिबन्धम: । गोमुखो गजकुम्भश्च ग-कारः सिंहसंज्ञकः ।। २१ ।। खड्गी शिवोत्त(न)मो मेधा दक्षिणांगुलिमूलकम् (गः)। घनो धनस्वरश्चंव घ-कारो ङादिमः स्मृतः ॥ २२ ॥ शङ्खको रुद्रकान्तिश्च दक्षांगुल्यनसंस्थित: । क्लीबवक्त्रश्च मा(म)द्रेशो ङ-कारश्चानुनासिकः ॥ २३ ।। हली कुर्मेश्वरो लक्ष्मोमबा(ह्वादिग)हुद्दिथस्तथा । चि(त्ताचा)त्र-वारी चञ्चलश्च च-कारः संस्मृतो बुधैः ॥ २४ ॥ एकनेत्रश्च मुषली वामकूपरगो द्युतिः । त्रिबिन्दुकस्तथाचारी छ-कारः प्रेक्ष(श्लेष्म)काभिधः ॥ २५ ॥ स्थिरो जयन्तो जयज: शूली च चतुराननः । मणिबन्धगतो वामो ज-कारो जप(न)को मतः ॥ २६ ॥ स्थिति: पाशी तथाऽजे(हे)शो वामांगुलितलस्थितः । स्वस्तिकः खण्डसंज्ञश्च झ-कारो जान्तसंज्ञकः ॥ २७ ॥ वामांगुल्यग्रत:(ग.) सिद्धिरंकुश: सर्वसंज्ञकः । ज्ञप्रियो(हिगो)ह्यनुनासन म-कारण निरखनः ॥ २८ ॥
१५
For Private and Personal Use Only