________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अथ मातृकानिघण्टुः
श्रीगणेशं नृसिंह तं भारतीमीश्वरं गुरुम् । नत्वा वक्ष्ये मातृकाणां निघण्टु बालबुद्धये ॥ १॥ ध्रुवस्तारस्त्रिवृद् ब्रह्म वेदाद्य(दि)स्तारकोऽव्ययः । प्रणवश्व त्रिमात्रोऽपि ओङ्कारो ज्योतिरादिम: ॥ २ ॥ श्रीकण्ठ: केशवः कण्ठो निवृत्तिश्च स्वरादिकः ।। अ-कारो मातृकाद्यश्च वात इत्यपि कीतितः ॥ ३ ॥ नारायणस्तथाऽनन्तो मुखवृत्तं गुरुस्तथा । विष्णुशय्या तथा शेषो दीर्घ आ-कार एव च ॥ ४ ॥ माधवः सूक्ष्मसंज्ञश्च विद्या दक्षिणलोचनम् । गन्धर्वः पाञ्चजन्यश्च इ-कारश्च मखांकुरः (न्तक:) ॥५॥ गोविन्दश्च त्रिमूर्तीश: शान्ति: स्याद्वामलोचनम् । नृसिंहास्त्रं तथा माया ई-कारोऽपि सुरेश्वरः ॥ ६ ॥ अमरेशस्तथा विष्णुरिन्धिका च गजांकुशः । दक्षकर्णश्च विज(न)य उ-कारो मन्मथाभिधः ॥ ७॥ अर्धीशो दीपिका वामश्रवणो मधुसूदनः । इन्द्रश्चापः षण्मुखश्च ऊ-कारो रक्षणाभिधः ।। ८ ।। रेचिका दक्षनासा च भारभूतिस्त्रिविक्रमः ।। देवमाता रिपुनश्च ऋ-कारस्तपन: स्मृतः ॥ ९ ॥ अतिथीशो वामनश्च मोचिका वामनासिका। दैत्यमाता च दैवज्ञ ऋ-कारस्त्रिपुरान्तकः ॥ १०॥ श्रीधरचामरः(परा) स्थाणुर्दक्षगण्डस्त्रिवेद(देव)कः । एकांघ्रिर्वज्रदण्डश्च व्योमाद्ध ल-स्वरः स्मृतः ॥ ११ ॥ हृषीकेशो हरः सूक्ष्मो वामगण्डः कुवेरदृक् । अर्द्धच्चौं नीलचरण ल.कारश्च त्रिकण्ठ(कूट)कः ।। १२ ।। झिण्टीशः पद्मनाभश्च शक्ति ईक्षः क्षमाऽमृतम् । भग ऊर्ध्व कामरूप एकारश्च त्रिकोणक: ॥ १३ ॥
२५
For Private and Personal Use Only