________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बोजनिघण्टुः स: सुग्रीवः षण्डाद्यः खद्योतः परिकीर्तिता ।। हूं। श्यामालिङ्गितदेहोऽसो खद्योतो ज्योतिरीरितः ॥ ह्रौं । यमः सुग्रीवः कामिनीन्द्रेन्द्राध: किन्नरीति च ॥ हृ॥ सुग्रीवोऽपि यमश्चण्डो नीलाद्यर्वाण ईरितः ॥ द्रा॥ यमः सुग्रीवबिन्द्वीन्दुजपाद्यः पिशिताशनः ॥दु॥ त्यागिनं मणिभद्रस्थं प्रेतिनीन्द्वाद्यलंकृतम् । युगान्तकारकं बीजम् भैरवेण प्रकाशितम् ॥ स्फ्रें। भृङ्गिण मेखलायुक्तं प्रेतिनीन्द्वाद्यलंकृतम् । बीज वैतालिकं प्रोवतं द्विठेनोक्ता मनोहरी ॥ प्ले स्वाहा ।। विभ्रमो धूमिनी विधुश्चण्डिकाद्यस्तु काकिनी । ध्वाङ्क्षबीजमिति ख्यातं सर्वतन्त्रेषु गोपितम् ।। प्रीं ॥ नटद्वयेन धूमिन्या उर्ध्वकेश्या ह्यलंकृतम् (?) ॥ - ॥ नटो धवानसंयुक्तो नटोतीक्ष्णपयोधरैः (?) ।। टंटं॥ पार्वत्यालिङ्गितं मणिभद्रस्थं योगिनीप्रिये । फेटकारिणीति विख्याता विद्युञ्चण्डविभूषिता ।। स्फी ॥ सुग्रीवास्थिलयः श्रोत्रे हृद्यत्वाविकलादृश: (?)। विकलायाः ष्वभावे च स्याद्गौरीति च पार्वती ।। मूलार्णमासमाख्यातं हृदयं स्वरशक्तयः । भवस्थित्यवसानेषु विज्ञातव्यं यथोत्तरम् ।। आदिदेवेन निदिष्टं जम्बुद्वीपे कलौ युगे । मन्त्रकोषमिदं भूतयक्षडामरतन्त्रयोः ।। मानामुपकाराय त्रिषु लोकेषु दुर्लभम् ॥ इति श्री भैरवविरचितो बीजनिघण्टुमन्त्रकोषः
समाप्त:
For Private and Personal Use Only