________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बीजनिघण्टु
शून्य क्षतजमारूढ़ चण्डभैरव्यलंकृतम् । नादबिन्दुयुतं मूनि ज्योतिर्मन्त्र उदाहृतः ॥ ह्रौं । आदिदेवेन निदिष्टं मन्त्रकोषमनुत्तमम् । यदथिभ्य: पुरा गुप्तं तन्मयाऽद्य प्रकाशितम् ।। यक्षडामरतन्त्रस्य मन्त्रकोशविवेचनम् । क्रोधीशेन तु यत्प्रोक्तं भैरवाय महात्मने । विद्युच्चण्डाशिनी गौरी क्रोशिनी नागिनी जया। किन्नरी योगिनी यक्षी भूतिनी प्रेतिनी नारी ॥ यामि(ग्रासि)नी त्रासिनी चण्डी कलेत्येवं प्रकीर्तिता । कालभैरवेमरसर्वासु भूतलाङ्गलवरासु च (?)॥ एभगा सुमुखी चण्डी पार्वती सुरतप्रिया । उर्वशी चेन्द्रि(चित्रिणी लीला कङ्काली मेखला शची ।। मानिनी हंसिनी चौला कलना भू(धू)मिनीति च । आदिदेवेन निदिश: प्रथमाधिपशक्तयः ।। विभ्रमो बाहुलो दण्डी भैरवो नटक: शुकः । वृकोदरो जटो भीष्मः क्षोभक: खे(ख)चरो नटः ।। निशाचरो ध्वजी भीमो विचित्र: कोषिको यमः । लिङ्गी वत्साधिको भृङ्गी मणिभद्रो घटोत्कचः ।। महानन्दो शुको दण्डी सुग्रीवः कलहो भवः । दण्डो भाषान्तकोऽजेशो (गों) हंस: पक्षश्चरो हली ॥ चण्डीबीजमिति ख्यातं विद्यन्नागाङ्गनांशुकः । औरसाधिके शुकाद्या च धूमिन्यसौ किन्नर: स्मृत: (?)॥ उर्वश्यालंकृतो हंसो हसेन्दुमस्तकोद्धतः॥ हूं॥ विद्युचण्डा च हंसी च केतुर्नागिन्यलंकृता । ह (?) डिण्डिभेन सरक्तेन कामिनी बिन्दुभिः शशी ॥श्री'। हंससुग्रीवपार्वत्या कपर्दीन्द्वाद्यलंकृता ॥ ह्रीं ॥ विग्रहकलहकामिनीन्द्वादिप्राणहारिणी॥क्री ।। विभ्रमो रक्तपार्वत्यै स्वाहा उल्कामुखी स्मृता । ज्वालपरीति विख्याता सबिन्द्विन्दुकला नटी ॥ठं ।।
For Private and Personal Use Only