________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बोजनिघण्टुः कपद्दिनं समादाय क्षत जोक्षितसंस्थितम् । संयुक्तं ध्रम्रभैरव्या ध्वांक्षोऽयं नादबिन्दुमान् ॥ प्री॥ कपालिद्वयमादाय महाकालेन मण्डितम् । समासनमिति प्रोक्तं चण्डिकाढ्यं मनोहरम् ।। ठंठं ठाठः ।। प्रलयाग्निस्थितो धूमध्वजो गुह्ये सबिन्दुमान् । संयुक्तो धूम्रभरव्या स्मृता फेत्कारिणी प्रिये ॥ स्फी ॥ क्षतजस्थो व्योमवक्त्रो बिन्दुखण्डेन्द्वलंकृत: । खद्योतमिति विख्यातं ग्रासिनी कालरात्रियुक । ह॥ क्षतजस्थं व्योमवक्त्रं नादबिन्दुसमन्वितम् ।। विदारीभूषणं कृत्वा बीजं वैवस्वतात्म(न्त)कम् ॥ ह॥ व्योमवक्त्रो धूमध्वजो वारण: प्रलयाग्निकः । ऊर्ध्वकेशी क्षतारूढ़ा बिन्दुचन्द्रार्द्धसंगता॥ बीजमानन्दभैरव्या मूकानन्दकरं परम् ॥ हसखफ्रें। अ-कारे भीषणा कीतिविद्युजिह्वेति कीर्तिता। आ-कारे तामसी कालवनी (जिह्वा) च कालभैरवी ।। इ.कारे गजिनी चण्डा विज्ञया रुद्रभैरवी । ई-कारे शूलिनी ख्याता चण्डोग्रा धूम्रभैरवी ॥ उ-कारे कालकूटा(वक्त्राख्या प्रचण्डा चण्डवल्लभा । विदाएं-कारके प्रोक्ता ता(ना)लजङ्घा कपालिनी ।। ऋ-कारे स्यान्महारौद्रो ज्यालिनी यागिनीत्यपि । ऋकारे कालिका प्राक्ता पितृकाली भयङ्करी ॥ संहारिणी ल-कारे स्यान्मेघनादोग्रभाषिणी। रुद्रचण्डा कालरात्रि: लु-कारे च करालिनी ।। ऊर्ध्वकेशी च चामुण्डा नादिन्ये-कारके स्मृता । ऐ-कारे कोटराक्षी च मालिन्युन्मत्तभैरवी ॥ ज्वालिन्यो-कारगा ज्ञेया भीमाक्षी चण्डमालिनी । औ-कारे डाकिनी सिंहनादिनी चण्डभैरवी ॥ अक्रराख्या विदारी च अं-कारे रुद्ररा(डा)किणी । शेषे कपालिनी याम्या चण्डिका कुण्डलद्वयम् ॥ विसों नादः सकला: षङ्दशोक्ताः स्वरा मताः ।। क्रोधीशो वारणश्चण्ड: शङ्का तून्मत्तभैरवः । ज्वालामुखो रक्तदष्ट्रीऽसिताङ्गो बलयामुखः ।।
For Private and Personal Use Only