________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
एकाक्षरकोष
'जेता च जः समाख्यातः प्रसिद्धः शब्दकोविदः ॥ १४ ॥ भंझावाते झ-कारः स्यान्नष्टे झः समुदाहृतः । अ-कारो गायने प्रोक्तो अकारो घर्घरध्वनी ॥ १५ ॥ टकारे ट: पृथिव्यां टा टो ध्वनौ च प्रकीर्तितः । ठो महेश्वर आख्यातः शून्यै च ठः प्रकीत्तितः ।। १६ ।। वृहद्ध्वनी च ठः प्रोक्तस्तथा चन्द्रस्य मण्डले । ड-कार: शङ्करः प्रोक्तस्त्रासध्वन्योः प्रकीत्तित: ॥ १७॥ ढ कारः कीत्तिता ढक्का निर्गुणे च ध्वनावपि । ण-कारः कत्तितो ज्ञाने निर्णयेऽपि प्रकीत्तित: ॥ १८ ॥ त-कारः कथितश्वीरः क्रोड़े पुच्छे प्रकीत्तितः । शिलोचये थ-कार: स्यात् थकारो भयरक्षणे ॥१९॥ दं कलत्रे समाख्यातं दो दान-च्छेद-धातुषु । धं धने च धनेशे धो धा धातरि निदर्शित: ।। २० ॥ धिषणा धी: समाख्याता धूश्च स्याद् भार-चिन्तयोः । न-कार: सुगते बन्धे नुः स्तुती च प्रकीत्तितः ॥ २१ ॥ नेता नीश्च समाख्यातस्तरणी नौ: प्रकीतिता। ( नकारः सौगते बुद्धो स्तुतो सूर्ये च कीत्तितः ॥ २२ ॥ न-शब्द: स्वागते बन्धी वृक्षे सूर्य व कीत्तितः ।) प: कुवेरः समाख्यात: पश्चिमे च प्रकीत्तितः ॥ २३ ॥ पवने पः समाख्यात: पा: पाने पाश्च पातरि । कफे वाते फकारः स्यात्तथाह्वाने प्रकीर्तितः ॥ २४ ॥ झंझावाते फ-कार: स्यादक्षरे च प्रकीर्तितः। कोपे फिश्च समाख्यातस्तथा निष्फलभाषणे ॥ २५ ।। वक्षःस्थले च ब: प्रोक्तो गदायां समुदाहृतः । नक्षत्र में बुधैः प्रोक्त भ्रमरे भः प्रकीर्तितः ॥२६॥ भा दीतिरपि भूर्भूमिर्मीयं कथिता बुधैः । मः शिवश्चन्द्रमा वेधा मा च लक्ष्मीः प्रकीत्तिता ॥ २७ ॥ मा च मातरि माने च वन्धने मूः प्रकीर्तिता । यशो य: कथितः शिष्टयों वायुरिति शब्दित्त: ॥ २८ ॥ याने यातरि यस्त्यागे कथित: शब्दवेदिभिः । रः स्यात् कामेनिले वह्नौ शब्दे रुः परिकोत्तितः ॥ २६॥
For Private and Personal Use Only