________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३०
प्रकारान्तर मन्त्राभिधानम्
प्रकाशो दर्शनो दीपो वत कृष्णः परं बली ॥ १४४ ॥ भुजङ्गेशो मतिः सूर्यो धातुरक्त:२ प्रकाशकः ।। व्यापको रेवती दाम क्रौञ्चांशी वह्निमण्डलम् ॥ १४५ ।। उग्ररेखा स्थूलदण्डो वेदकण्ठक(प)ला पुरा । प्रकृतिः सुगतो ब्रह्मशब्दश्च गायको धनम् ॥ १४६ ॥ श्रीकण्ठ उष्मा हृदयं मुण्डी त्रिपुरसुन्दरी । सबिन्दुर्योनिजो ज्वाला श्रीशलो विश्वतोमुखी ॥ १४७ ॥
ल ॥ ३५॥
ल-श्चन्द: पूतना पृथ्वी माधवः शक्रवाचकः । बलानुज: पिनाकीशो व्यापको मांससंज्ञकः ।। १४८ ।। खड्नी नादोऽमृतं देवी लवणं वारुणी पतिः । शिखा वाणी क्रिया माता भामिनी कामिनीप्रिया ॥ १४६ ॥ ज्ञानिनी वेगिनी नाथ:१० प्रद्यम्न: शोषणो हरिः। विश्वात्म मन्दी बलवान् मेरुगिरिः कलारस: ॥ १५ ॥
व ॥ २२ ॥ वो बालो वारुणी सूक्ष्मा वरुणो मेदसंज्ञकः । खड्नीशो ज्वालिनी वक्ष:१२ कलसं ध्वनिवाचकः ॥ १५१ ।। उत्कारीशस्तु नीवीको ३ वज्रस्फिक सागरः शुचि: । त्रिधातुः शङ्करः श्रेष्ठो विशेषो यमसादनम् ॥ १५२ ।।
श॥३०॥ श: सव्य कामरूपी कामरूपो महामतिः । सौख्यनामा कुमारोऽस्थि श्रीकण्ठो वृषकेतनः ।। १५३ ।।
वृषघ्न: शयनं शान्तः सुभगा विस्फलिङ्गिनी। २० मृत्युदेवो५ महालक्ष्मीमहेन्द्रः कुलकोलिनी ।। १५४ ॥
बाहुहंसो वियद् वक्त्रं हृदनङ्गाङ्कशः खलः ।
वामोरु: पुण्डरीकात्मा कान्ति: कल्याणवाचकः ॥ १५५ ।। १ रत्तकृष्ण:--रजस्तृष्णा २ धातुराजः ३ दानं कुक्ष्यंशी । दासो दक्षांशः ४ वेदकश्चपला ५ सुगणो-+-छगलो ६ माधवी ७ मृडं ८ मरणं
ज्वालिनी १० नादः त्म ११ मन्त्री+मन्द्री बलो चेत: १२ सङ्क-+-रक कलसं रवि १३ ना वीतो १४ शान्ता १५ मृत्युदंवो
For Private and Personal Use Only