________________
Shri Mahavir Jain Aradhana Kendra
२८
१
१५
२०
२५
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकारान्तरमन्त्राभिधानम्
१
सुरभिर्मुख-विष्णु च संहारो वसुधाधिपः ॥ १३० ॥ षष्ठी पुरं च पेटा च मोदको गगनं प्रति । पूर्वाषाढा मध्यलिङ्गे शनिः कुम्भ-तृतीयको ॥ १३१ ॥ भ ।। ३३ । भ: क्लिन्ना भ्रमरो भोमो विश्वमूर्तिनिशाह्वयः । द्विरण्डो भूषणं मूलं यज्ञसूत्रस्य वाचकः ॥ १३२ ॥ नक्षत्रं भ्रमणा दीप्तिर्व (भू) पयो भूमिः यो नमः । नाभिद्रं महाबाहुविश्वमूतिविमा (तु) ण्डक. २ ॥ १३३ ॥ प्राणात्मा तापिनी वज्रार विश्वरूपी च चन्द्रिका | भीमसेन: सुधासेन: सु (मु) खं माया पुरं हरः ॥ १३४ ॥ म ॥ ३८ ॥
मः काली क्लेशितः कालो महाकाला महान्तकः । वैकुण्ठो वसुधा * चन्द्रो रविः पुरुषवाचकः ॥ १३५ ॥ लालभद्रा जया मेधा विश्वदा दीप्तसंज्ञकः ।
जठरश्च भ्रमा मानं लक्ष्मीर्मातो बन्धने ॥ १३६ ॥ विषं शिवो महावीरः शशिपुत्रो जनेश्वरः । प्रमत्तः प्रियसु रुद्रः सर्वाङ्गं वह्निमण्डलम् ॥ १३७ ॥ मातङ्गमालिनी बिन्दुः श्रवणाभं रथो वियत् ॥ १३८ ॥ य ॥ ५० ॥
यो वाणी वसुधा वायुविकृति: पुरुषोत्तमः ।
૭
युगान्त: श्वसनः शीघ्रं धूम्राचि प्राणिसेवकः ॥ १३९ ॥ शङ्खा भ्रमो जटो लोला वायुवेगी यशस्करः । सङ्कर्षणः क्षपा बालो हृदयं कपिला प्रभा ॥ १४० ॥ आग्नेयो व्यापकस्त्यागो होमो यानं प्रमा सुखम् । aण्डः सर्वेश्वरी धूम चामुण्डा सुमुखेश्वरी ॥ १४१ ॥ त्व (वे ) ग्रात्मा मलयो माता हंसिनी भृङ्गनायकः । चेतना शोषको मीनो धनिष्ठाऽनङ्गवेदिनी ॥ १४२ ॥ मेष : ' सोमः पंक्तिनामा पापहा प्राणसंज्ञकः ॥ १४३ ॥ र ।। ४४ ।। रो रक्त: क्रोधिती रेफः पावकस्त (स्तवो) जसो मतः । १ भयम् + तवः २ विमूत्र्तिक: ५ शशिप्रभा ६ मखो
३ रुद्रा
७ यगामः
For Private and Personal Use Only
४ वस्तुदा मेष्ठ + सेष्टः