________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५
प्रकारान्तर मन्त्राभिधानम्
न ॥ ३६॥ नो गजिनी क्षमा सौरिर्वारुणो' विश्वपावनी । मेषश्च सविता नेत्रं दन्तुरो नारदोऽञ्जनः ॥ ११७ ॥ ऊर्ध्ववासी द्विरण्डश्च वामपादांगुलेर्मु(न)खम् । वैनतेयः स्तुतिर्वम तरणिलिरागमः ॥ ११८ ।। वामनो ज्वालिनी दीर्घा निरीहा सुगतिवियत् । __शब्दात्मा दीर्घघोणा च हस्तिनापुर-मेचको ॥११९॥ गिरिनायक-नीली च शिवोऽनादिमहामतिः ॥१२० ॥
प॥ ३८॥ प: पू(शू)रप्रियता तीक्ष्णा लोहितः पञ्चमी रमा । गुह्यकर्ता निधिः शेषा कालरात्रिः सुवाहिता! ॥ १२१ ॥ तपन: पालन: पाता पद्मरेणुनिरंजनः । सावित्री पातिनी पानं वीरतत्वं धनुर्द्धरः ॥ १२२ ॥ दक्षपार्श्वश्च सेनानीर्मरीचि: पचनः शनिः । उड्डीश जयिनी कुम्भोऽलसो रेखाच मोहकः ॥ १२३ ॥ मूला द्वितीयमिन्द्राणी लोकाक्षी मन आत्मकः ॥ १२४ ।।
फ॥ ३४ ॥ फ: सखी दुर्गिणी धुम्रा वामपार्थो जनाईनः । जया पादः शिखा रौद्री फेत्कारः शाखिनीप्रियः ॥ १२५ ।। उमा विहङ्गमः कालः कुब्जिनी प्रिय-पावको। प्रलयाग्निर्नीलपादोऽक्षर: पशुपति: शशी ।। १२६ ।। फुत्कारो यामिनी व्यक्ता पावनो मोहवर्द्धनः । निष्फला वागहङ्कारः प्रयोगों ग्रामणी: फलम् ॥ १२७ ॥
व ॥ ४४ ॥ बोऽवनी भूधरो मार्गा घर्षरी लोचन प्रयः । प्रचेता: कलस: पक्षी छगलण्ड: कपद्दिनी ॥ १२८ ।। पृष्ठवंशोऽभया माता शिखिवाहो युगन्धरः । मु(सु)खबिन्दुर्बली घण्टा योद्धा त्रिलोचनप्रियः ॥ १२९ ।।
क्लेदिनी तापिनी भूमि: सुगमिन्द्रो'° बलि: प्रिय: । १ वरुणा २ दन्तुरा ३ ऊर्ध्वचामी ४ वीरतन्त्र: ५ उड्डीनं ६ कान्ताऽवसं रेषा ७ मनतात्मन:(क) ८ झन्झा ९ निष्फलो रागशृङ्गारो प्रयाणो १० सुगन्धिश्च
"
प
२५
For Private and Personal Use Only