________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकारान्तर मन्त्राभिधानम्
तः पूतना हरिः(वि:) शुद्धिः शक्ती शक्तिर्जटी ध्वजा। वामस्फिग्वामकट्यौ च कामिनी मध्यकर्णकः ॥ १०२ ।। आषाढ़ी तण्डतुस्नश्च कामिका पृष्ठपुच्छकः । रत्नकच(ण्ठः) श्याममुखी वाराही मकरोऽरुण:(णा) ॥ १०३ ।। सुगतोऽर्द्धमुखी(खा) बुद्ध(छ)जानुश्च क्रोड़पुच्छकः । गन्धो विम्ब (श्वा) मरुच्छत्रश्चानुराधा च सौरकः ॥१०४ ॥ जयन्ती पुलको भ्रान्तिरनङ्गमदनातुरा ।। १०५ ॥
थ ॥ २७ ॥ थः स्थिरामो महाग्रन्थिन्थिग्राहो भयानकः । शिली शिरसिजो दण्डी भद्रकाली शिलोच्चयः ॥ १०६॥ कृष्णो बुद्धिर्विकर्मा() च दक्षनासाधिपोऽमरः । वरदा भोगदा केशो वामजानू रसो(पोऽनल: ॥ १०७॥ लोलाप्यु(लो)ज्जयिनी(पू:) गुह्यः शरच्चन्द्रो दिवाकरः ।। १०८ ॥
दोऽद्रीशो धात(न)किर्धाता दाता दलं कलत्रकम् । दीनं ज्ञानञ्च दानश्च भक्तिराहवनी धरा ।।१०९॥ सुषुम्ण योगिनी सद्य: कुण्डलं वामगुल्फकः । कात्यायनी शिवा दुर्गा लङ्घना ना त्रिकण्टकी ॥ ११० ॥ स्वस्तिकः कुटिला रूपं कृष्णश्वोमा जितेन्द्रियः । धर्महद्वामदेवश्च भ्रमिहि: गुमाञ्चला ।। १११ ।। हरिद्रा पूरमद्रिश्च दक्षपाणिस्त्रिरेखकः ।। ११२ ।।
ध ॥ ३५ ॥ धो धनार्थो(ख्यो) रुचिः स्थाणु: शावता योगिनीप्रियः । मीनेशः शङ्खिनी तोयं नागेशो विश्वपावनी ।। ११३ ॥ धिषणा धा(ध)रणा(1) चिन्ता(त्रा) नेत्रयुग्मं प्रियो मतिः । पीतवासास्त्रिवर्णा च धाता धर्मप्लवङ्गमः ॥ ११४ ।। सन्दर्शो मोहनी लज्जा वातुण्डाधरो(२) धरा। वामपादांगुलेमलं ज्येष्ठा सुरपुरं भव: ।। ११५ ।।
स्पर्शात्मा दीर्घजघा च धनेशो धनसञ्चयः ॥ ११६ ॥ १ आषाप्तढान्तक्षुद्रश्च २ जानुः क्रीडश्च
For Private and Personal Use Only