________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकारान्तर
मुकुन्दो विनदा पृथ्वी वैष्णवी वारुणी नवः ॥ ८६ ॥ दक्षाङ्गकार्द्धचन्द्रौ च जरा भूतिः पुनर्भवः । बृहस्पतिर्धनुचित्रा प्रमदा' विमला कटि: ॥ ९०॥ राज(जा)गिरिमहाधनुर्माणात्मा सुमुखो मरुत् ।। ९१ ।।
ठः शून्यं मञ्जरी बीजं पाणिनी लाङ्गली क्षयः । वनजो नन्दनो जिह्वा सुमंजुषर्णन * सुधा ।। ९२ ॥ वर्तुल: कुण्डलं वह्निरमृतं चन्द्रमण्डलः । दक्षजानूरुभावौ च देवभक्षो वृहद्धनि: ।। ९३ ॥ एकपादो विभूतिश्च ललाटं सर्वमित्रकः । वृषध्नो नलिनी विष्णुमहेशो ग्रामणो: शशो ॥ ९४ ॥
ड॥ २४॥ ड: स्मृतिरुको नन्दिरूपिणी योगिनी प्रिय: । कौमारी शङ्करस्वासधिबक्त्रो(क्रो) नदको ध्वनिः ॥ ९५ ।। दुरूहो जटिलो(ली) भीमा द्विजिह्वः पृथिवी सती। कोलगिरि:३ क्षमा शान्ति भि: स्वाती च लोचनम् ॥९६॥
ढ ॥ ३२ ॥ ढो ढक्का निर्णयः पूर्वो यज्ञेशश्च नदेश्वर: । अर्द्धनारीश्वरस्तोयमीश्वरी विशिखी नवः ॥९७ ॥ दक्षपादाङ्गुलेर्मूलं सिद्धिदण्डो विनायकः । प्रहासस्त्रिभवा ऋद्धिनिगुणो निधनं ध्वनिः ।। ९८ ॥ विघ्नेशः पालिनी त्वक् कधारिणी क्रोड़पुच्छकः । एलापुरं त्वगात्मा च विशाखा श्रीमनो रतिः ॥ ९९ ।।
ण ॥२६॥ २० णो निर्गुणो रतिर्ज्ञानं ज(ज)म्भणः पक्षिवाहनः ।
जया शम्भुनरकजित् निष्कला योगिनी प्रियः ।। १०० ॥ द्विमुखं कोटवी श्रोत्रं समृद्धिर्बोधि(ध)नी मता।
त्रिनेत्रो मानुषी व्योम दक्षपादांगुलेन (मु)खम् । २५ राघव: शङ्खिनी वीरो नारायणश्च निर्णयः ।। १०१॥ १ प्रमोदा २ सुनञ्जोधर्णकः ३ कोरगिरिः ४ कान्ति भि: ५ यज्ञेशो दनदेश्वरा
meansar
--
-
For Private and Personal Use Only