________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१०
प्रकारान्तर मन्त्राभिधानम् शु(श्व)भ्राग्नेया घण्डलिङ्गो जनव्याहारखङ्गको ।। ६२ ॥
ग ॥ ३३ ॥ गो गौरी गौरवो गङ्गा गणेशो गोकुलेश्वरः ।। शाङ्गो पश्चान्तको गाथा गन्धर्वः सर्वगः स्मृतिः ॥ ६३ ॥ सर्वसिद्धिः प्रभा धूम्रा द्विजाख्यः शिवदर्शनः । विश्वात्मा गौ: पृथनपा बालबद्धखिलोचनः ॥ ६४ ॥ गीतं सरस्वती विद्याभोगिनी नन्दनो धरा । भोगवती च हृदयं ज्ञानं जालन्धरो लवः ॥ ६५ ।।
घ॥ २५ ॥ घः खङ्गी घुघुरो घण्टी घण्टीशस्त्रिपुरान्तकः । वायुः शिवोत्तमः सत्यं किङ्किणी घोरनादकः ।। ६६ ।। मरीचिर्वरुणो मेधा कालरूपी च दाम्भिकः । लम्बोदरा ज्वालमूलं नन्देशो हनन ध्वनिः ॥ ६७ ।। त्रैलोक्यविद्या संहर्ता कामाख्यमनघामय: ॥ ६८॥
ङ ॥ ३० ॥ ङ! शङ्खी भरवश्वण्डो बिन्दूत्तंस शिशुप्रियः । एकरुद्रो दक्षनख: खर्परो विषयस्पृहा ॥ ६९ ।। कान्तिःश्वेताह्वयो धीरो द्विजात्मा ज्वालिनी वियत् । मन्त्रशक्तिश्च मदनो विघ्नेशी चात्मनायकः ।। ७० ॥ एकनेत्रो महानन्दो दुर्द्धरश्चन्द्रमा यतिः । शिवयोषा नीलकण्ठः कामेशी च मयांशुको ।। ७१॥
च॥ ३७॥ च: पुष्करो हली वाणी पात्मशक्तिः सुदर्शनः । चतुर्मुण्डधरो मोमो महिषाचारसम्बिनी ।। ७२ ॥ एकरूपो रुचिः कूर्मश्चामुण्डा दीर्घबाहु(लु)कः । वामबाहुमलमाया चतुर्मूत्तिस्वरूपिणी ।। ७२ ॥ दयितश्च द्विनेत्रश्च लक्ष्मीस्त्रितयलोचनः । चन्दनं चन्द्रमा दैवतश्चेतना वृश्चिको बुधः ॥ ७४ ॥ देवी कीटमुखीच्छात्मा कौमारी पूर्वफल्गुणी।
अनङ्गमेखला वायुमंदिनी च मूलावती ॥ ७५ ॥ १ नरः । २ सत्या ३ घोरनायकः ४ कुलावती
२५
For Private and Personal Use Only