________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकारान्तर मन्त्राभिधानम् सूक्ष्मभूतोर्वकेश्यो' च ज्योत्स्ना श्रद्धा प्रमर्दनः ।। ३५ ।। भयं ज्ञानं कृषा(शा) धीरा जङ्घा सर्वसमुद्भवः । वह्निविष्णुर्भगवती कुण्डली मोहिनी रसः ।। ३६ ॥ योषिदाधारशक्तिश्च त्रिकोणा ईशसंज्ञक: । सन्धिरेकादशी भद्रा पद्मनाभ: कुलाचल: ॥ ३७ ।।
ऐ॥३ ॥ ऐ-लज्जा भौतिकः कान्ता वायवी मोहिनी विभुः । दक्षा दामोदरः प्रज्ञाऽधरो विकृतमुख्यपि ॥ ३८ ॥ क्षमात्मको जगद्योनिः परः परनिबोधकृत् । ज्ञानामृता कपर्दी श्रीः पीठेशोऽग्निः समातृक: ॥ ३६ ॥ त्रिपुरा लोहिता राज्ञो वाग्भवो भौतिकासनः । महेश्वरो द्वादशी च विमलश्च सरस्वती ।। ४० ।। कामकोटो(टी) वामजानुरंशुमान विजया जटा ॥४१॥
ओ॥ ३२ ॥ ओ-कारः सत्यपीयूषो पश्चिमास्य: श्रतिः स्थिरा । सद्योजातो वासुदेवो गायत्री दीर्घजङ्घक: ॥ ४२ ॥ आप्यायनी चोर्ध्वदन्तो लक्ष्मीर्वाणी सु(मु)खी द्विजः । उद्देश्यदर्शकस्तीव्र: कैलासो वसुधाक्षर:॥४३ ॥ प्रणवांशो ब्रह्मसूत्रमजेशः सर्वमङ्गला। त्रयोदशो दीर्घनासा रतिनाथो दिगम्बरा ॥ ४४ ॥ त्रैलोक्यविजया प्रक्षा प्रोतिर्बीजादिकषिणी ॥ ४५ ॥
औ ॥ ३०॥ औ कारः वक्तिको नादस्तै(ते)जसो वामजङ्घकः । मणिबन्धो नहेशश्च शंकुकर्ण.३ सदाशिव: ॥४६॥ अधोदन्तश्च कण्ठोष्ठौ सङ्कर्षणः सरस्वती। आज्ञा चोर्ध्वमुखी शान्तो व्यापिनी प्रकृतः पयः ॥ ४७॥ अनन्ता वालिनी व्योमा चतुर्दशी रतिप्रिय: ।
नेत्रमात्माकर्षिणी च ज्वाला मालिनिका भृगुः ॥ ४८ ॥ १ सूक्ष्माऽमृतोर्ध्वकेशीच २ कैलासश्च सुधाकर इति पाठान्तरम् ३ शंकुवर्णः ४ रोमा ५ रतिः प्रियः
२५
For Private and Personal Use Only