________________
Shri Mahavir Jain Aradhana Kendra
१२
५
१०
१५
२०
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकारान्तर मन्त्राभिधानम्
ऋ ॥ २७ ॥
ऋः पुर्दोषमुखी रुद्रो देवमाता त्रिविक्रमः
भाव (र) भूति: क्रिया क्रूरा रेधिका नासिका धृतः ॥ २३ ॥ एकपाद: शिरो माला मण्डला शान्तिनी जलम् । कर्ण: कामलभा (१) मेदो निवृत्तिर्गणनायकः ॥ २४ ॥ रोहिणी शिवदूती च पूर्णागिरिश्च सप्तमी || २५ ॥ ऋ ॥ ३१ ॥
ऋः क्रोधोऽतिथीशो वाणी वामना श्रीश्च गोघृती (२) । ऊर्ध्वमुखी निशानाथः पद्ममाला विनष्टधीः ॥ २६ ॥ शशिनी मोचिका श्रेष्ठा देत्यमाता प्रतिष्ठिता । एकदन्तायो माता हरिता मिथुनोदया ॥ २७ ॥ कोमल : श्यामला मेधी प्रतिष्ठा प (र) तिरष्टमी । ब्रह्मण्यमपि कीलाल पावको गन्धकर्षिणी ॥ २८ ॥ लृ ॥ ३१ ॥ ल: स्थाणुः श्रीधरः शुद्धो मेधा धूम्रो वको वियत् । देवयोनिर्दक्षगण्डो वहेश : ( ३ ) कौन्त - रुद्रको ॥ २९ ॥ विश्वेश्वरो दीर्घजिह्वा महेन्द्रो लाङ्गलिः परा । चन्द्रिका पार्थिवो धूम्रा द्विदन्तः कामवर्द्धनः ॥ ३० ॥ शुचिस्मिताच नवमी कान्तिरावा (धा) तकेश्वरः । चित्ता (न्ता) कपिणी काशच तृतीयः कुलसुन्दरी ॥ ३१ ॥
T
ल ॥ ३४ ॥
लृकारः कमला हर्षा हृषीकेशो मधुव्रतः ।
सूक्ष्मा कान्तिर्वामगण्डो रुद्रः कामोदरी सुरा ॥ ३२ ॥ का (शान्तिकृत् स्वस्तिका शक्रो मायावी लोलुपो वियत् । दशमी सुस्थिरो माता नीलपीतो गजाननः ॥ ३३ ॥ कामिनी विश्वा कालो नित्या शुद्धा शुचिः कृती । सूर्या धैर्या कर्षणीच एकाकी दनुजप्रसूः ॥ ३४ ॥ ए ॥ ३३ ॥ ए-कारो वाग्भ (स्त) वः शक्तिभिण्डीशोष्ठो भगो मरुत् ।
१ " कामलता मेष : " इति पाठान्तरम् । २ वामनागोऽथ श्रीर्धृतिः
३ वाहगः कुम्भ:
For Private and Personal Use Only