________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकारान्तर मन्त्राभिधानम्
१०
द्वितीया मानदा काशी विघ्नराज: कुजो वियत् । स्वरान्तकश्च हृदयमङ्गुष्टो भगमालिनी ॥ ११ ॥
इ॥२६॥ ६: सूक्ष्मा शाल्मली विद्या चन्द्रः पूषा सुगुह्यकः । सुमित्रं सुन्दरो वीरः कोटर: काटरः पय: ।। १२ ।। भ्रमध्यो माधवस्तुष्टिदक्षनेत्रश्च नासिका । शान्तः कान्तः कामिनो च कामो विघ्नविनायकः । नेपालो भरणी रुद्रो नित्या क्लिना च पावकः ॥ १३ ॥
ई ॥ ३८ ॥ ईत्रिमूत्तिमहामाया लालाक्षी वामलाचाम् । गोविन्द: शेखर: पुष्टिः सुभद्रा रत्नसंज्ञकः ॥ १४ ॥ विष्णुलक्ष्मी: प्रहासश्च वाग्विशुद्ध: परापरः । कालोत्तरीयो भेरुण्डा रतिश्च पौण्ड वर्द्धन: ॥ १५ ॥ शिवोत्तम: शिवा तुष्टिश्चतुर्थी बिन्दुमालिनी । वैष्णवी बन्दवी जिह्वा कामकला सनादका ॥ १६ ॥ पावक: कोटरः कीत्तिर्मोहिनी कालकारिका। कुचद्वन्द्रं तर्जनी च शान्तिस्त्रिपुरसुन्दरी ।। १७ ।।
॥३२ ।। उ: शङ्करो वर्तुलाक्षी भूत: कल्याणवाचकः । अमरेशो दक्षकर्णः षड्वक्त्रो मोहन: शिव: ॥ १८ ॥ उग्रप्रभुधृतिविष्णुर्विश्वकर्मा महेश्वरः । शत्रुघ्नश्चेटि(न्धि)का पुष्टिः पञ्चमी वह्निवासिनी ॥ १९ ॥ कामध्नः कामना चेशो मोहिनी विघ्नहन्मही । उटसूः कुटिला श्रोत्रं पारद्वीपो वृषो हर: ॥ २० ॥
ऊ ॥ २५ ॥ ऊः कण्टको रतिः शान्तिः क्रोधनो मधुसूदनः । कामराजः कुजेशश्च महेशो वामकर्णकः ॥ २१ ॥ अर्धीशो भैरवः सूक्ष्मो दीर्घघोणा सरस्वती। विलासिनी विघ्नकर्ता लक्ष्मणो रूपकर्षिणी। महाविद्येश्वरी षष्ठी षण्डो भूः कान्यकुब्जका ॥ २२ ॥
For Private and Personal Use Only