________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वर्णबीजकोषः
शब्द
शब्द अर्थ
अथ
शब्द मन्त्राद्यः-ॐ
महाकाल:-ए।गाडामास। महामति:-नाश मन्त्रादिशक्ति:
महामाता-स्वाहा मन्त्रेश:-ओम
महाकाली-काख महामायः-ईम मन्दः -ध महाकूर्चम्-हूं
महामाया-आईठाह्रीं ह्रीं मन्दगमा-आ महाक्षोभ:-क्ष
महायात्रा-ठ मन्दाकिनी-ल
महांकुथबीजम्-क्रीम महारथ:-ठ मन्दाक्षम्-ह्रीं महाजीव:-म
महारात्रि:-आओ। (अं) मन्दास्यम्-ह्रीं महाज्वाला-था
महारौद्री-ऋ मन्मथ:-इाउकामा महाज्वाली-ट
महालक्ष्मी:-औ। (अं)।श शावलों महामनु:-च
महालक्ष्मीपुरेशः-ह मन्मथस्थामहातेजा:-क्ष
महाविजया-श्योम् मन्मथा-ज
महात्रिपुरभैरवी-ल महाविद्या-ऊ मन्मथाधिप:-उ
महात्रिपुरसुन्दरी-:(अ:) महाविद्येश्वरी-ऊ मन्मथानम्-क्ली महादेवः-क
महावेदसार:-ॐ मपरः-श महाधन:-म
महाशक्तिप्रसादः-हनीम् मरीचि:-लाघाप महाधन्वा-ट
महाश्रीबीजम्-श्रम मरुत्-आ।ए।टाढाताय महाध्वनिा-च
महासरस्वतीबीजम्षोसाय महानन्त:-ङ
कलह्हह्नईम मरुत्वान्-इल
महानरः-ए।गासाह महासिंहः-हसक्षम्रोम् मरुद्गणः-र महानल:-ऋ
महासेन:-:(अः।ङाट मर्त्यरत्नम्-म्लूम् महानादः-चा
महिषघ्न:-च मलया-य महानिशा-आ
महिषघ्नी-ज मलिनम्-है महापथ:-ठ
मही-उालाल मल्लवर्या-घ
महापरा-सहसहलक महीध्रः-द मस्तकबीजम्-स्वाहा लईसलवऊईम् महोरुहः-(अं) मस्तिक:-त महाप्रेत:-हसहोम महेश:-आई।
काठ महाकच्छ:-रूँ
महाबाहुः-बाम महेशशक्तिः -ह्रीं महाक्रान्ता-लालं महाबिल:-आखाहाह महेश्वर:-ऐ।:(अ:)।क। महाकामकला-ल
महाब्राह्मी-अ महाकाय:-ऊ महाभैरवी-झ
महेश्वरी-इव
For Private and Personal Use Only