SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १०० मुद्रानिघण्टु अक्षमाला तथा वीणा व्याख्यापुस्तकमुद्रिके ।। १३ ।। सप्तजिह्वाह्वया मुद्रा विज्ञेया वहिपूजने । मत्स्यमुद्रा च कूर्माख्या लेलिहा मुण्डसंज्ञिका ।। १४ ॥ महायोनिरिति ख्याता सर्वसिद्धिसमृद्धिदा। शक्त्यर्चने महायोनिः श्यामादो मुण्डमुद्रिका ॥ १५ ॥ मत्स्यकूर्मलेलिहाख्या मुद्रा साधारणी मता। तारार्चने विशेषास्तु कथ्यन्ते पञ्चमुद्रिकाः ॥ १६ ॥ योनिश्च भूतिनी चव बीजाख्या दैत्यधूमिनी । लेलिहानेति संप्रोक्ताः पञ्चमुद्रा; विलोकिताः ॥ १७ ॥ दशमुद्रा: समाख्यातास्त्रिपुराया: पूजने । संक्षोभद्रावणाकर्षवश्योन्मादमहांकुश: ॥ १८॥ खेचरी बीजयोन्याख्या त्रिखण्डा दश कीत्तिता:। कुम्भमुद्राऽभिषेके स्यात् पद्ममुद्रा तथासने ।। १९ ॥. कालकर्णी प्रयोक्तव्या विघ्नप्रशमकर्मणि । गालिनी च प्रयोक्तव्या जलशोधनकर्मणि ॥ २० ॥ श्रीगोपालार्चने वेणुर्चहरेनारसिंहिका । वराहस्य च पूजायां वाराहाख्यां प्रदर्शयेत् ॥ २१ ॥ हयग्रीवार्चने चव हयग्रेवीं प्रदर्शयेत् । रामाच्चने धनुर्वाणमुद्रे पशुंस्तथा ने ॥ २२ ॥ पशुरामस्य विज्ञेया जगम्मोहनसंज्ञिका । जगन्मोहनपूजायां काममुद्रा तदर्चने ॥ २३ ॥ वासुदेवाह्वयाह्व(ध्या)ने कुम्ममुद्रा तु रक्षणे । सर्वत्र प्राथने चंव प्रार्थनाख्यां प्रदर्शयेत् ॥ २४ ॥ उद्देशानुक्तमादयोच्यन्ते तल्लक्षणानि च । हस्ताभ्यामञ्जलि बवाऽनामिकामूलपर्वणोः ।। २५ ॥ अंगुष्ठी निक्षिपेत् सेयं मुद्रा स्वावाहनी स्मृता । अधोमुखी त्वियं चेत् स्यात् स्थापनी मुद्रिका स्मृता ॥ २६ ॥ उच्छितांगुष्ठमुष्टयोश्च संयोगात् सन्निधापनी । अन्तःप्रवेशितांगुष्ठा सैव संबोधिनी मता ॥ २७ ॥ २० २५ For Private and Personal Use Only
SR No.020799
Book TitleDictionaries Tantrashastra
Original Sutra AuthorN/A
AuthorRamkumar Rai
PublisherPrachya Prakashan
Publication Year1984
Total Pages180
LanguageHindi, English
ClassificationBook_Devnagari
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy