SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ९२ १ ५ १० १५ २० २३ www.kobatirth.org भूतडामरतन्त्रोक्तबीजा निधानम् स्मृतम् 1 क्रोधकालात्मकं कुर्याद् भौतिकं वाग्भवं नादबिन्दु-समायुक्तं समादायोग्रभैरवीम् ॥ बीजमेतत् कथितं शुद्धबुद्धि प्रवर्तकम् ॥ ऍ ॥ क्रोधीशो बलभिद् धुम्र भैरवी - नादबिन्दुभिः । त्रिमूत्तिर्मन्मथः कामराजस्त्र्यैलोक्यमोहनम् ॥ क्लीं ॥ इन्द्रासनगतो ब्रह्मा सत्रिमूर्तिस्तु मन्मथः ॥ क्लीं ॥ संयुक्तं धूम्रभरव्याः रक्तस्थं बलिभोजनम् । नादबिन्दु समायुक्तं किङ्किणीबीजमुत्तमम् ॥ द्रीं ॥ नादबिन्दु-समायुक्तं रक्तस्थं बलिभोजनम् । कालरात्र्यासनोपेतं विशिखाख्यं महामनुम् ॥ ॥ विदार्यालिङ्गितो गुह्ये वलिभुक्क्षत जोक्षितः । नादबिन्दु-समायुक्तो विज्ञेयः पिशिताशनः ॥ दूं ॥ धूमध्वजः करालाग्निः सोर्ध्वकेशीन्दु-बिन्दुभिः । युगान्तकारकं बीजं भैरवेण प्रकाशितम् ॥ स्फें ॥ कपर्दिनं समादाया क्षतजोक्षितविग्रहम् । संयुक्तं धूम्रभैरव्या ध्वांक्षोऽयं नादबिन्दुमान् ॥ प्रीं ॥ कपालीद्वयमादाय महाकालेन मण्डितम् । पुनस्तद्वयमित्युक्तं चण्डिकान्यं मनोहरम् || ठंठ ठःठः ॥ क्षतजस्थं व्योमवक्त्रं विन्दुखण्डेद्वलंकृतम् । खद्योतमिति संप्रोक्तं ग्रासिनी कालरात्रियुक् ॥ हं हृ ॥ क्षत जोक्षितमाकाशं नादबिन्दु-विभूषितम् । विदारीभूषितं चैव बीजं वैवस्वतात्मकम् ॥ हूं ॥ कीर्त्याख्या कालवक्त्रा च महाकालेन भूषिता । तपनादिः पञ्चरश्मिः सृष्टिस्थित्यन्तकुद् विधिः ॥ ॐ ॥ व्योमस्थं ना (ता) लजङ्घास्थं बिन्दुनादविभूषितम् । कूचं कालो महाकालः क्रोधबीजं निरञ्जनम् ॥ हूं ॥ इति भूतडामरतन्त्रोक्त बीजाभिधानं समाप्तम् । Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only
SR No.020799
Book TitleDictionaries Tantrashastra
Original Sutra AuthorN/A
AuthorRamkumar Rai
PublisherPrachya Prakashan
Publication Year1984
Total Pages180
LanguageHindi, English
ClassificationBook_Devnagari
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy