________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
जयेत मही तिहासं पुरातनमाभश्च भविष्यात आािन्यवृद्धि विध्यमारोग्य
S
वा.रा.म.शाकद्वयमेकं वाक्यम् । रामाभिषेचनं रामाभिषेकावधिकम् । अधितिष्ठति आकम्य तिष्ठतीत्यर्थः । माता कौसल्या। जीवपुत्राः, भवन्तीति शेषःपाटी.यु,को. ॥३८॥11॥१०४-१०७ ॥ शृणोति य इत्यादिचोकद्वयमेकान्वयम् । दुर्गाणि दारियादीनि ॥ १०८॥१०९ ।। श्रवणेनोति । विनायकाः विप्रकराः ग्रहास. १३१
भरतेनेव कैकेयी जीवपुत्रास्तथा स्त्रियः। [भविष्यन्ति सदानन्दाः पुत्रपौत्रसमान्वताः] ॥१०६॥ श्रुत्वा रामायण मिदं दीर्घमायुश्च विन्दति। रामस्य विजयं चैव सर्वमक्लिष्टकर्मणः ॥१०७॥ शृणोति य इदं काव्यमाष वाल्मीकिना कृतम् । श्रद्दधानो जितक्रोधो दुर्गाण्यतितरत्यसौ ॥१०८॥ समागमं प्रवासान्ते लभते चापि बान्धवैः। प्रार्थितांश्च वरान सवान् प्रानुयादिह राघवात् ॥१०९॥ श्रवणेन सुराः सर्वे प्रीयन्ते सम्प्रशृण्वतास । विनायकाश्च शाम्यन्ति गृहे तिष्ठन्ति यस्य व ॥ ११०॥ विजयेत महीं राजा प्रवासी स्वस्तिमान व्रजेत् । त्रियो रजस्वलाः श्रुत्वा पुत्रान् सूयुरनुत्तमान् ॥ ११ ॥ पूजयंश्च पठंश्चममितिहासं पुरातनम् ।सर्वपापात् प्रमुच्येत दीर्घमायुरवाप्नुयात् ॥११२॥ प्रणम्य शिरसा नित्यं श्रोतव्यं क्षत्रियर्दिजात् । ऐश्वर्य पुत्रलाभश्च भविष्यति न संशयः ॥ ११३ ॥ रामायणमिदं कृत्स्नं शृण्वतः पठतः सदा। प्रीयते सततं रामः स हि विष्णुःसनातनः ॥११४॥ आदिदेवो महाबाहुर्हरिनारायणः प्रभुः। [साक्षाद्रामो रघुश्रेष्ठः शेषो लक्ष्मण उच्यते] ॥११५॥ कुटुम्बवृद्धिं धनधान्यवृद्धि स्त्रियश्च मुख्याः सुखमुत्तमं च । श्रुत्वा शुभं काव्यमिदं महार्थं प्राप्नोति सर्वा भुवि चार्थसिद्धिम् ॥ ११६ ॥ आयुष्यमारोग्यकरं
यशस्यं सौभ्रातृकं बुद्धिकरं सुखं च । श्रोतव्यमेतनियमेन सद्भिराख्यानमोजस्करमृद्धिकामैः॥ ११७॥ ॥११०-११२॥ रामानु--श्रवणेनेति । संप्रशृण्वतामिति पाठः । विनायकाः विघ्नकारिणो भूतविशेषाः ॥ ११० ॥ ब्राह्मणवत क्षत्रियस्यापि पाठप्राप्तौ नियममाह-1 ॥३८१॥
प्रणम्येति । वैश्यादीनां केमुतिकसिद्धं ब्राह्मणात् प्रणमनपूर्वक श्रवणम् ॥११३-११६॥ आयुष्यमिति । सौभ्रातृकं सौभातृकरम् । सुखं । ॥ अषणेनेति । संमशृण्वता संक्षिप्य शृण्वताम् । विनायकाः विघ्नकारिणों भूतविशेषाः ॥ ११०-११९॥
दिजातातहासं पुरातनम् स्तिमान बजेत् । खास । विनायकाञ्च प्रार्थितांच
For Private And Personal Use Only