________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
बा.रा.भू.
॥३७९॥
सहस्रशतमिति । धेनूनां नवप्रसूतिकानाम् । “धेनुः स्यात्रवमूतिका" इत्यमरः । पूर्व हिरण्यदानादेः पूर्वम् । सुग्रीवादिभ्यः पूर्व वा ॥ ७०॥७१ ॥
अ टी .यु.का. रश्मीति । मणिविग्रहां मणिप्रचुराम् ॥७२॥ वैडूर्यति । धृतिमान् प्रीतिमान् ॥७३॥ मणिप्ररेति। सीताये प्रददी हनुमते दातव्यमित्याशयेन ददौ ॥७॥
" स. १३१ सहस्रशतमश्वानां धेनूनां च गवां तथा । ददौ शतं वृषान् पूर्व द्विजेभ्यो मनुजर्षभः ॥७॥ त्रिंशत्कोटीर्हिरण्यस्य ब्राह्मणेभ्यो ददौ पुनः। नानाभरणवस्त्राणि महार्हाणि चराघवः ॥७१॥ अर्करश्मिप्रतीकाशा काञ्चनीं मणिविग्रहाम् । सुग्रीवाय स्रजं दिव्यां प्रायच्छन्मनुजर्षभः ॥७२॥ वैडूर्यमणिचित्रे च वचरत्नविभूषिते । वालिपुत्राय धृतिमानङ्गदा याङ्गदे ददौ ॥७३॥ मणिप्रवरजुष्टं च मुक्ताहारमनुत्तमम् । सीतायै प्रददौ रामश्चन्द्रराश्मिसमप्रभम् ॥७॥ अरजे वाससी दिव्ये शुभान्याभरणानि च । अवेक्षमाणा वैदेही प्रददौ वायुमूनवे ॥ ७५॥ अवमुच्यात्मनः कण्ठाद्धारं जनकनन्दिनी । अवैक्षत हरीन सर्वान् भर्तारं च मुहुर्मुहुः ॥ ७६ ॥ तामिङ्गितज्ञःसम्प्रेक्ष्य बभाषे जनकात्मजाम् । प्रदेहि सुभगे हारं यस्य तुष्टाऽसि भामिनि । पौरुषं विक्रमो बुद्धिर्यस्मिन्नेतानि सर्वशः ॥ ७७॥ ददौ सा वायुपुत्राय तं हारमसितेक्षणा । हनुमांस्तेन हारेण शुशुभे वानरर्षभः । चन्द्रांशुचयगौरेण श्वेताभ्रेण यथाऽचलः ॥७८ ॥ ततो द्विविदमैन्दाभ्यां नीलाय च परन्तपः । सर्वान् कामगुणान वीक्ष्य प्रददौ वसुधाधिपः ॥ ७९ ॥ अरजे इति । अरजे निर्मले । अकारान्तत्वमार्षम् । अवेक्षमाणा, भर्तारमिति शेषः। स्त्रियाः स्वातन्त्र्याभावात् भत्रनुज्ञा काशितवतीति भावः ॥७॥ घरामानु-अरजे इति । अवेक्षमाणो देहीं प्रददी वायुसूनये इति पाठः ।। ७५ ॥ अवमुच्येति । हारं रामदत्तम् । सदास मह्यं हारप्रदानं कस्मेचित् पारितोषिकतया
दापयितुमिति निश्चित्य अयं हारः एषु कस्मै देय इत्याशयेनावेक्षतेत्यर्थः ।। ७६ ॥ तामिाङ्गेतज्ञ इत्यादिसाचिोक एकान्वयः। प्रदेहीति । यस्य यस्मिन् । पौरुषं बलं समुद्रलइनेन । विकमो लङ्कादहनेन । बुद्धिः अशोकवनिकाप्रवेशेन । सर्वशः सर्वाणि, यस्मिन् सन्तीति यस्य सन्तुष्याऽसि तस्मैपा॥३७॥ देहीति योजना । अन्यथा अन्येषां निन्दोक्तिरेव स्यात् ॥ ७७ ॥ ७८॥ तत इति । कामगुणान् काम्यन्त इति कामाः प्रार्थनीयाः गुणाः येषां ते तान् । सहनशतमिति । धेनना नवप्रसूतानाम् “ धनुस्स्यान्नवसूतिका" इत्यमरः ॥ ७०-७८ ॥ ततो द्विविदेति । कामगुणाः काम्यन्त इति कामाः, गुणा अर्थनीया
For Private And Personal Use Only