________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पुरवरपरिघावर्तितभुजाः भुजगेश्वरविपुल भोगादानपरिधावक्षिप्तदीर्घबाहवः युगसन्निभपीनरतिद पीवर प्रकोष्ठाः संस्थितोपचित घनस्थिर सुबद्ध सुवृत्तसुश्लिट लष्टपर्वसन्धयः रक्ततलोपचित मृदुकमांसल सुजातलक्षण प्रशस्ताचिद्रजालपाणयः पीवरवर्तितसुजात कोमल वराङ्गलिकाः ताम्रतलिनचिरुचिर स्निग्धनखाः चन्द्रपाणिरेखाः सूर्य्यपाणिरेखाः शंखपाणिरसाः चक्रपाणिरेखाः सुस्थितपाणिरेखाः शशिरविशंखचक सुस्थित सुविभक्त सुविरचितपाणिरेखाः वरमहिषवराहसिंह शार्दूल वृषभ नागघरविपुलोचत मृदुकरकन्धाः चतुरनल सुप्रमाण कंबुवर सदृशग्रीवाः अवस्थित सुविमक्कचित्रश्मश्रवः मसिलसंस्थित प्रशस्त शार्दूल हनवः परिकर्मितशिलाप्रवालबिम्लफल सहशाधरोष्ठाः पाण्डुरशशिकलविमल निर्मलशेख गोक्षीरकुन्द दकरजोऽनाविल घवलदन्तरायः असण्डदन्ताः अस्फुटितदन्ताः सुस्निग्धदन्ताः सुजातदन्ता एकदन्ताः श्रय इव अनेकदन्ताः हुतवहनिर्मात चौत तपनीयरक्त तलताल जिल्हा: सारसनव स्तनित मधुर गम्भीर कौच निर्घोषदुन्दुभिस्वराः गरुडायतर्जतुङ्गनासिकाः अवदारित पुण्डरीकवदनाः, विकसितघवलपुण्डरीक पत्रलाक्षाः अवनामित चापरुचिरकृष्णा चिकुरराजि सुसंस्थितसङ्गतायत सुजात स्रुवः अलीनप्रमाणयुक्तश्रवणाः सुश्रवणाः पीनसमासल कपोलभागाः अचिरोद्गत समय सुस्निग्धचन्द्रार्धसंस्थितललाटाः उडुपति प्रतिपूर्णसौम्पवदनाः छत्राकारोरामान्नदेशः घननिचितसुबद्ध लक्षणोत्रत कुटागार निर्मभिरुपमपिण्डिकाशिरसः हुतवहनित धौत तप्ततपनीय केशान्तकेशभूमयः शाल्मली बोण्ड घननिचितच्छोटितम् दुविशदप्रशस्त सूक्ष्मलक्षण सुगन्धि सुन्दर भुजमोचक भृङ्गनील कज्जल प्रहृष्टभ्रमरगणस्निग्धनिकरम्ब निचितप्रदक्षिणावर्तमर्ध शिरोजाः लक्षणव्यञ्जनगुणोपपेताः मानोन्मानप्रमाण प्रतिपूर्ण सुजातसर्वाङ्गसुन्दराङ्गाः शशिसौम्याकार कान्तप्रियदर्शनाः स्वभाव शृङ्गारचारुरूपाः प्रासादीयाः दर्शनीयाः अभिरूपाः प्रतिरूपा ते मनुजा ओघस्वराः मेघस्वराः हंसस्वराः कश्चिस्वराः नन्दिस्वराः नन्दिघोषाः सिंहस्वराः सिंहघोषाः मञ्जु स्वराः मञ्जु घोषाः सुस्वराः सुस्वरघोषाः अनुलोमवायुवेगाः कङ्कग्रहणयः कपोतपरिणामाः शकुनिष्फोस पृष्ठान्तरोरु परिणताः पद्मोत्पलसुगन्ध सहशनिश्वास सुरभिवदनाः छविमन्तः निरातङ्काः उत्तमप्रशस्ताः अतिशेषनिरुपमतनवः जल्लमल कलस्वेद रजोदोष
For Private And Personal Use Only
३३