________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
A0
BHAVASAPTATIKA
अथोऽन्नते दशमभावसाधनं यथा--
इष्टं प्रकल्प्योऽनतमेव तावत्
षडाशियुक्ते किल सायनेऽर्के। लंकोदयलंग्नवदेव साध्यम्
भवेत्तदानी दशमं विलग्नम् ।। ४२ ।।
इत्युनते दशमभावसाधनम् ।।
अथ नतं विनंव दशमभावसाधनम् ।
नतं विनैव दशमं विलग्नम्
प्रसान्यते वापि मतान्तरेण । लग्नं प्रकल्प्यैव रवि ततोऽपि
चरं समानीय निशार्द्धमानम् ।। ४३ ।।
निशार्द्धमानेऽष्टमिव प्रकल्प्य
.. लग्नं प्रकल्प्यैव रवि पुरस्तात् । लंकोदयैर्लग्नवदेव साध्यं
भवेच्चतुर्थं दशमं सषड्भम् ॥४४॥ इति दशमभावसाधनम् ।
अथान्ये भावा अन्य संघयस्तत्साधनं यथा--0
लग्नं सषड्भं हि कलत्रभाव:
मध्यं सषड्मं च चतुर्थ भावः। लग्नं चतुर्थात् किल शोधनीयं
शेषस्य कार्यस्तु लवोऽपि षष्टः ॥ ४५ ॥
2. ८: LDI : इष्टः
b: LDI : षड्रारशियुक्ते LD2 : सायनाकें _M: BORI : दशमसाधनम् 4. : LD1 : लंकोदायर्लग्नवदेव LD2 : लकोदर्लग्नवदेव
N: BORI, LD2 : दशमसाधन O: LD1 omits अन्ये after भावा: LD2 : भावो
LDI : संधयश्च 5. b: LD1 : सषभ६
d: LD2: पष्ट
For Private And Personal Use Only