________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
BHAVASAPTATIKA
लकोदयलंग्नपलविनिघ्ना
स्त्रिशद्विभक्तं घुपरिस्थितं यत् । तत्सूर्यमुक्तं भवतीह हेयं
नतस्य पौर्वस्य घटीपलेभ्यः ॥ ३८॥
ततो विशिष्टं हि पलात्मकं च
तेभ्यो विशोध्यानि पलानि तानि । तत्पृष्टलग्नस्य पलानि यानि
व्यतिक्रमेणापि च शोधितानि ॥ ३९ ॥
यावन्ति शुद्धयन्ति च पूर्ववत्तु
शोध्यानि शेषं च खरामनिघ्नम् । अशुद्धलग्नस्य पलविभक्तं
फलं त्वशुद्धादिमराशियुक्तम् ॥ ४० ।।
तथायनांश रहितं विलग्नं
मध्यं विलोमं मुनिभिनिरुक्तम् ।
इति पूर्वनते दशमभावसाधनम् ।
अथ पश्चिमनते दशमभावसाधनं यथा-- प्रत्यङ् नतं चेष्टमिव प्रकल्प्यं लंकोदयलंग्नवदेव साध्यम् ॥४१॥
इति पश्चिमनते वशमभावसाधनम् ।'
-
38. -: LDI : लंकोदयि
b: LDI : त्रिंशः द्विभक्तं LD2: अपरिस्थित C: LDI : हेय
d: LD1 : पूर्वस्य LD2 : घटीपलेभ्य 39. a; LD2 : वशिष्ट 40. .: BORI : पूर्ववतु ab : BORI : पूर्ववत्तुशे ।। ध्यानि
b: LD1 : खराम३०नियम् c: BORI : अश्रुलग्नस्य (.: BORI : तथायनाशे b: BORI : मुनिभिनिरुक्त K: LD2 omits qui c: BORI : प्रकल्प्य L: LD1 omits the line,
For Private And Personal Use Only