________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
SYADVADAMUKTAVALI OR JAINAVISEŞATARKA
सामग्रीतः समुद्भूतात् समस्तावरणक्षयात् । सकलं घातिसंघातविधातापेक्षमीहितम् ॥ १९ ॥ समस्त वस्तुपर्यायसाक्षात्कारि त्रिकालतः । सर्वथा सर्वद्रव्याद्यैः केवलज्ञानमेव तत् ॥ २० ॥ अर्हन्नेवास्ति सर्वज्ञो निर्दोषत्वादुदीरितः । यस्तु नैवं स नैवं स्यात् यथा रथ्यापुमानसी ॥ २१ ॥ मानाविरोधिवाक्त्वा (क्यत्वा ) त् निर्दोषोऽर्हन्निगद्यते । यस्तु नैवं स नैवं स्यात् यथा रथ्यापुमानसौ ॥ २२ ॥ तस्येष्टस्य तथा प्रमाणविषयेनावाध्यमानत्वतः तद्वाचः प्रतिपाद्यमानसुविधेस्तेना विरोधोदयः । मानेनापि न वाध्यते निजमतं मानाविरुद्धोदितः ज्ञेयोऽन्यमेव विश्वविदितः श्रीवर्धमानप्रभुः ॥ २३ ॥ चारित्रचामूर्ति (i) श्चारित्ररससागरः । चारित्रसिद्धये मे स्ताद्गुरुश्चारित्रसागरः ।। २४ ।। सूरि : श्रीविजयप्रभस्तपगणाधीशो नतोव्र्वश्वरः कल्याणादिमसागराह्वगुरवः प्राज्ञा यशः सागराः । तच्छिष्यस्य यशस्वतः कृतिरियं स्याद्वादमुक्तावली प्रत्यक्षस्तबकस्तदा समभवत् तस्यां द्वितीयोऽधुना ॥ २५ ॥ इति श्रीस्याद्वादमुक्तावल्ल्यां प्रत्यक्षबोधे द्वितीयस्तबकः । *
19. a: Cf. JSM 1. 82a : स्वसामग्रीविशेषोद्यत्
b = JSM I. 82b.
ed: Cf. JSM I. 82cd: सकलं घातिसंघातविघातापेक्षमीरितम्. Also read JS p. 19.
20. Cf. JSMI. 83:
समस्तवस्तुविस्तारसाक्षात्कारि त्रिकालतः ।
सर्वथा सर्वदा नित्यं केवलज्ञानमेव तत् ॥
24.
JSM II. 76.
25. ab: Cf. JSM I. 89ab:
सूरि : श्रीविजयप्रभस्तपगणाधीशो नतेशः श्रिये कल्याणादिमसागराह्वगुरवो विद्वद्यशः सागराः ।
Acharya Shri Kailassagarsuri Gyanmandir
तस्यामिन्द्रियवेदनं समभवत्गुच्छो द्वितीयोऽधुना ।
c=JSM I. 89c.
d: Cf. JSM I. 89d:
प्रत्यक्षस्तबकः प्रमाणरसिकस्तत्राद्य एवाजनि ।
d: Before the line given above in the text, the following line is written and struck off:
19.
Colophon:
with
an attempt to improve upon it. However the context makes it clear that ल्ल्यां is intended.
is not clearly written in the MSS. The letter written is
For Private And Personal Use Only