SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनुष्टुब्-वृत्तम् वरवर्णेन रूपेण, वासोभिः साधुमण्डनः । न नरः प्रियतामेति, किन्तु सद्गुणमण्डितः | त्रयोदशी गीतिः ( महावीर प्रभु के चरणों में - इति रागेण गोयते ) निश्छलवादी निर्वैरमनाः पुरुषः प्रियतां समुपैतितराम् । सारल्य-पावनान्तःकरणः पुरुषः प्रियतां समुपैतितराम् ॥ ॥ध्रुवपदमिदम् ॥ २६ नालीकमणुकमप्याचष्टे । J पृष्टः सरलं स्पष्टं ब्रूते, परहित - चिन्तानिरतो विरतः पुरुषः प्रियतां समुपैतितराम् ॥ १ ॥ सर्वत्र मित्रतामाद्रियते कुत्रापि न वैरगति भजते । शत्रूनपि मित्रधिया पश्यन् पुरुषः प्रियतां समुपैतितराम् ॥ २ ॥ नहि फटाटोप रोपितवृत्तिः स्वं स्वल्पवेदिनं मन्वानः । नितरामुत्सहते विद्यायै पुरुषः प्रियतां समुपैतितराम् ॥ ३ ॥ परदोषदर्शने मुद्रितदृक् परनिन्दाश्रवणे वधिरसमः । सद्गुण - गरणने संलग्नमतिः, पुरुषः प्रियतां समुपैतितराम् ॥ ४ ॥ निर्मलहृदयः सदयोऽतितरामिष्टं मधुमिष्टं वक्ति वचः । परदारान् मातृदृशा पश्यन् पुरुषः प्रियतां समुपैतितराम् ।। ५ ।। दुःखे दैन्यं नोद्वमति पुनः, सौख्ये नौन्नत्यमथाश्रयते । समदर्शी तात्विकसात्विकदृक्, पुरुषः प्रियतां समुपैतितराम् ॥ ६ ॥ मिथ्यां जगतां लीलां मत्वा, 'चन्दन' नात्रासक्ति वृणुते । कुरुते कार्यं कर्तव्यतया, पुरुषः प्रियतां समुपैतितराम् ॥ ७ ॥ For Private And Personal Use Only
SR No.020787
Book TitleSwar Bhasha Ke Swaro Me
Original Sutra AuthorN/A
AuthorChandanmuni, Mohanlalmuni
PublisherPukhraj Khemraj Aacha
Publication Year1970
Total Pages50
LanguageHindi
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy