SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनुष्टुब्-वृत्तम् अरे ! बाह्यं क्रियाकाण्डमसकृद् विहितं त्वया । अन्तश्चेत् शून्यता तेऽस्ति सिद्धि: सम्भाव्यते कथम् ? द्वादशी गीति: ( नवराश नथी २ - इति रागेण गीयते) आचीर्ण बाह्याचरणमहो । नहि सिद्धिरभृत् नहि सिद्धिरभूत् । ॥ ध्रुवपदमिदम् ॥ महाव्रतं गुरु मेरुसमं चेदनुपयुक्तता तत्रास्ते, , त्यक्त्वा संसारं मुनिवेषं स्वीकृत्य कष्टमतुलं सोढम । चेन्नान्तज्वला शान्तिमिता, नहि सिद्धिरभूत् २ । २४ कोटित्रशुद्ध प्रतिपद्य । नहि सिद्धिरभूत् २ | निन्दा विकथा नहि करणीया कैरपि मुनिभिस्तु विशेषतया । आचरणे नाचरितं तादृग, नहि सिद्धिरभूत् २ । केनापि समं संस्तववृत्तिः, सत्संयमिनां दोषाय खलु । आचरतां तद्विपरीततया, नहि सिद्धिरभूत २ । निष्परिग्रहत्वमुरीकृत्य, मूर्च्छा न करोति महर्षिवरः । चेत् क्षेत्रपात्रगात्रादिषु सा, नहि सिद्धिरभूत् २ । 'घनदुःखानां मूलं तृष्णा' उपदिष्टमिदं संसदि बहुशः । कीर्त्यादिकामना तुदति यदि नहि सिद्धिरभूत् २ । कथनं करणं सदृशं भवतात् चन्दनमुनिरर्थयते वीरम् । केवलमेवं वदतोऽस्य हहा ! नहि सिद्धिरभूत २ । 1 For Private And Personal Use Only ॥ १ ॥ ॥ २ ॥ ॥ ३ ॥ ॥ ४ ॥ ॥ ५ ॥ ॥ ६ ॥ 119 11
SR No.020787
Book TitleSwar Bhasha Ke Swaro Me
Original Sutra AuthorN/A
AuthorChandanmuni, Mohanlalmuni
PublisherPukhraj Khemraj Aacha
Publication Year1970
Total Pages50
LanguageHindi
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy