________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मोहरूपां सुरां पीत्वा, स्वरूपं विस्मृतं त्वया । स्वस्थो भूत्वा क्षणं भ्रातः ! कोऽहं कोऽहं विचारय ।
दशमी गीतिः (मालनियां बन जाऊं-इति रागेण गोयते)
कोऽहं कोऽहं कोऽहं कोऽहं, सततं चिन्तय कोऽहं । सोऽहं सोऽहं सोऽहं सोऽहं, सततं चिन्तय सोऽहं ॥ ध्रुवपदमिदम् ।। स्वरूपभानं सृजसि न यावत्, शान्तिपथं त्वं भजसि न तावत् । । आत्मकाञ्चनं त्यक्त्वा, केतु किं किल वाञ्छसि लोहम् ।कोऽहं....।।१।। प्राप्तव्यं न परस्मिन् किञ्चन, अस्ति समस्तं स्वस्मिन् गुणिजन ! कामदुधा ते गृहे स्थिता, पिब दुग्धं दोहं दोहम् । कोऽहं....॥२॥ याक् करणं तादृग् भरणं, निरन्तरं स्मर सौवं मरणम्, आम्राणां रसनं कुह ? कृत्वा निम्ब-तरूणां रोहम् । कोऽहं....।।३।। ज्ञानमयं तव रूपं विलसति, सदा शुभंकरमसुकं विलसति, तन्मयतां श्रयतां 'चन्दन' दृष्ट्वाऽद्भुतगुणसंदोहम् । कोऽहं....॥४॥
10
For Private And Personal Use Only