________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनुष्टुब्-वृत्तम् नार्थजाते सुखं दुःखं, ममतायां तयोः स्थितिः । येन त्यक्तं ममत्वं तत्, स पूर्णानन्दभाग् भवेत् ।
तृतीया गीतिः ( 'विनय ! विधीयतां' इति रागेण गोयते ) दुःखमनेकधा रे ! त्वमनुभवसि चेतन ! ममतायाम् । निर्वृतिनिम्नगा रे ! विमलं वहति सदा समतायाम् ।
दु:खं ध्र वः । इयं मदीया तनुः सुरूपा, मामक मिदं कलत्रम् । ममापत्यमिदमिदं गृहं मे, प्रीतिपरं में मित्रम् ।।
दुःखं....."। १ ॥ एषां सुखे भवसि सुखितस्त्वं, दु:खे दुःखमव॑सि । भौतिकसामग्रीव्यग्रत्वं, दधत् शर्म न समेसि ।।
दुःखं..."। २ ।।-युग्मम् रत्नत्रयीं त्वदीयां रे ! रे !! कि विस्मृतिमाप्तोऽसि । परस्वरूपे निजस्वरूपं मन्वानः सुप्तोऽसि ।
दुःखं....."। ३॥ विधामं कुरु 'चन्दन' किं नहि खिन्नो भ्रामं भ्रामम् । कुरु दर्शनमध्यात्मदशाया, अधुना नामं नामम् ॥
दुःखं....""। ४॥
For Private And Personal Use Only