________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गायन्तश्च इसन्तश्च नृत्यन्तो मृत्युदायकः । इस्ताद्धस्तं पृष्टहस्तं यच्छन्तो भयभञ्जनाः ॥१७॥ स्नानान्ते पतनपरा दोषमुच्छिष्टतां भयम् । कथयन्ति महापापं स्वादन्तो खाद्यमुत्तमाः ||१८|| जय जीव तथा नंद सुखं तिष्ठ स्थिरीभव | इत्यादि वचनं तेषां सर्ववाञ्छितदायकम् ॥१६॥ पत गच्छ म्रियस्वेति वचन दुःखदं पुनः । शुभाशुभकरी चेष्टा दुश्चेष्टेषां न शोभना ॥ २० ॥ तेषां च प्रतिमाः स्वर्ण - रूप्यरत्नविनिमिताः । धातुश्वेताश्ममय्यश्व स्वप्ने दृष्टाः सुखावहाः ॥ २१ ॥ अस्थिकाष्ठदृषद्दन्त — लोह लेप्यक्षताश्च ar: 1 भग्ना व्यङ्गा दुःखकरा ग्रन्थिमत्यो न शोभनाः ॥२२॥ स्वेदनिर्लोठ रुदन - रक्तोद्गारस्मितान्विताः गीतनृत्यकम्पयुक्ता मृत्य्वापदुःखदायकाः दुःस्थानक स्थिताः पूजां काङ्क्षन्ति प्रतिमा ध्रुवम् । अपूजा भ्रष्टगेहाथ तद्भ्रशं कथयन्ति ताः ॥ २४ ॥ पितरो मृततुल्याच प्रहृष्टाः श्वेतवाससः सभूषणाः शुभाचाराः स्वप्ने कुशलकारिणः स्युः श्राद्धकाङ्क्षिणः क्षामा नग्ना वसनकाङ्क्षिणः । श्मशानवनमध्यस्था याचन्ते स्थानमात्मनः
।
॥२३॥
I
॥२५॥
॥२६॥
For Private And Personal Use Only