SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६० व्याख्यान विधि तिरिक्तं) जिनवचनं भवति । तच्च वचनं सर्वतः - सर्वप्रकारेण, सत्यं स्यात् । ' एगंतसच्चवयणा सिवगइगमणा जयंतु जिणा' इति वचनात् । तच्चैवं - 'अण्णउत्थिआ णं एवमाइक्खंति भासंति पण्णवेंति परूवेंति' तीत्यादि यावत 'एगे वि अ णं जीवे एगेणं समएणं दो आउआई पडिसंवेदेति, तं० इहभविअं परभविअं च, जं समयं इहभविअं आउअं पडिसंवेदेति तं समयं परभविअं पडिसंवेदेति, जं समयं परभविअं आउयं पडसंवेदेति तं समयं इहभविअं पडिसंवेदेति' तीत्यादिवचनानि परतीर्थिकवचनानि । तानि च तथैव जिनेनोच्यमानानि जिनस्यानुवादरूपाणि भवन्ति । तान्यपि 'जे ते एवमाहंसु मिच्छं ते एवमाहंसु, अहं पुण गोअमा ! एवमाइक्खामीत्यादि यावत् 'एगे वि अ णं जीवे एगेणं समएणं एगं आउअं पडिसंवेदेति' [ भग० श० ५ उ० ३ ] इत्यादिविशिष्टवचनानिअनुवादव्यतिरिक्तवचनानि भवन्ति । यतो वादिनो निराकरणं तदीय- वचनानुवादायत्तमेव भवति । तेन जिनस्यापि तदनुवादो युक्त एव । एवं जैनाऽऽभासास्तीर्थं करवचनानामनुवादका न भवन्ति, जिननाम्नैव प्रवृत्तिमत्त्वेन निजमतोच्छेदस्य बाधकस्य विद्यमानत्वादिति तात्पर्यमिति गाथार्थः ॥ ६१ ॥ अथ दिगम्बरादयः सर्वेऽपि जिनवचनानुवादरहिताः केनोक्ताः १ इति दर्शयति एवं जिणिदवयणाणुवायरहिया दिगंबरप्पमुहा । णिज्जुत्तिसणिएणं, तित्थेणुग्घोसिआ बाटं ॥ ६२ ॥ For Private And Personal Use Only
SR No.020783
Book TitleSutra Vyakhayan Vidhi Shatakam
Original Sutra AuthorN/A
AuthorDharmsagar Gani, Labhsagar
PublisherMithabhai Kalyanchand Pedhi
Publication Year1962
Total Pages122
LanguageSanskrit
ClassificationBook_Devnagari, Ritual, & Vidhi
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy