________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४२
व्याख्यान विधि
वर्तित्वेनैव स्यात्, जिनस्यापत्यं जैन इति शब्दव्युत्पत्तेः । तीर्थान्तरवर्तित्वं च जिनसमुदायस्य तीर्थत्वेनैव स्यात् । तच्च निजमार्गप्रतिपक्षभूतस्य तीर्थयातीर्थतया भणनेनैव स्यात्, विरुद्धयो योस्तीर्थयोरसम्भवात् । ननु भो ! जिनस्यापत्यत्वाऽभावेऽपि जिनो देवोऽस्येति जैन इति शब्दव्युत्पत्त्या सम्यग्दृष्टिदेवादीनामिव जैनत्वं भवत्येवेति चेत् । सत्यं, तीर्थप्रतिपक्षभूतमार्गमाश्रितानां तीर्थव्यवस्थापकस्य जिनस्य देवत्वेन श्रद्धानमेव (न) भवति, तीर्थविरोधस्य तीर्थकरविरोधनियतत्वात् । जिनस्य कर्तव्ये वचसि च विश्वासाभावात् जिनस्य मृषाभाषित्वाद्यभ्युपगमे वचोमात्रेण तीर्थकराभ्युपगमः स्वात्मनः तद्वचो श्रोतृणां च महानर्थहेतुरुन्मार्गप्रवृत्तिहेतुत्वात् । किञ्च-वल्लभपुत्रघातकेन सह मैत्री किं केनाऽपि कस्यापि दृष्टा श्रुता वा । न चैवं सम्यगदृष्टिदेवादीनां सम्भवति, तीर्थेन सह विरोधाभावात् । तीर्थविरोधित्वं चाग्रे वक्ष्यते इति गाथार्थः ॥४६॥
अथोक्तप्रकारेण मृषाभाषणं मिथ्यात्वोदयादेव स्यात्, तेन सामान्यतो मिथ्यात्वस्वरूपं किञ्चिदाह
मिच्छत्ता विवरीअं, सब्बो लोओ वइज्ज सम्बंपि । जइ कत्थवि सम्मं तं, घुणअक्खरणायओ णेअं ॥४७॥
व्याख्या-मिथ्यात्वात् सर्वो लोको विपरीतं वदेत्-सम्यगवस्तुस्वरूपं न भाषते । तुरध्याहार्यः, स तु कुत्रचित् सम्यग-सत्यं भाषते, तत् घुणाक्षरन्यायतः । यदागमः
For Private And Personal Use Only