________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
शतकम् 1
२.१
सर्वेषामपि जैनाऽऽभासानां जैनप्रवचनाभ्युपगमोऽपि निज
एवोपहास्य करो
निजमतिविकल्पितप्रक्रियानुरोधेन द्रव्यत
मन्तव्य इति तात्पर्यमिति गाथार्थः ॥ १९ ॥
Acharya Shri Kailassagarsuri Gyanmandir
अथ तीर्थव्यतिरिक्तानामुन्मार्गभूतानां विवेकमाह - सेसा खलु उम्मग्गा, लोडअलोउत्तरेहिं दुविगप्पा | लोइअ उम्मग्गा पुण, कविलप्पमुहा मुणेअन्वा ॥ १६ ॥
व्याख्या--शेषा-उक्तस्वरूपतीर्थव्यतिरिक्ताः उन्मार्गाः, खलरवधारणे, संसारमार्गा एव । मार्ग इत्यत्रैकवचनं, उन्मार्गा इत्यत्र बहुवचनं च मार्ग एक एव भवति, उन्मार्गास्तु बहव इति ज्ञापनार्थमेव । एतच्च लौकिकमार्गेऽपि प्रतीतमेव । जिगमि। षितनगराभिमुखं प्रत्येक एव मार्गः, शेषास्तु नवापि दिश उन्मार्गा एव । तेनोन्मार्गा लौकिक लोकोत्तराभ्यां द्विविकल्पाः द्विप्रकाराः, तत्रेति शेषः । तत्र लौकिकोन्मार्गाः कपिलशब्देन कापिलेयदर्शनं - सांख्यदर्शनमित्यर्थः, तत्प्रमुखाः कापिलेय सौगताक्षपादादयोऽनेकविधा भिन्न-भिन्नस्वरूपाः प्रतीता एव । ते च सर्वेऽपि नयवादाः संख्यया वचनसंख्याका अपि सम्भवन्ति । यदागमः
जावइआ वयणपहा, तावइआ चेव हुंति णयवाया । जावइया णयवाया, वयणपहा तत्तिया चेव ॥ १ ॥ त्ति गाथार्थः ॥१९॥
अथ लोकोत्तरोन्मार्गानाह
लोउत्तरा य संपइ, दिगंबरप्पमुहपासपज्जता । ते पुण तित्थाभासा, तित्थयराभाससंठविआ ||२०||
For Private And Personal Use Only