________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
सिद्धा य ते अरोगा य, इहमेगेसिमाहियं । सिद्धिमेव पुरो काउं, सासए गढिआ नरा ॥१५॥ असंवुडा अणादीयं, भमिहिंति पुणो पुणो । कप्पकालमुवनंति, ठाणा आसुरकिब्बिसिया ॥१६॥
इति बेमि इति प्रथमाध्ययने तृतीयोदेशकः ॥ गाथा ग्रं. ७५॥ ये ह्यमदुक्तमनुष्ठानं सम्यगनुतिष्ठन्ति तेऽसिन् जन्मन्यष्टगुणैश्वर्यरूपां सिद्धिमासाद्य पुनर्विशिष्टसमाधियोगेन शरीरत्यागं कृता | 'सिद्धाश्च' अशेषद्वन्द्वरहिता अरोगा भवन्ति, अरोगग्रहणं चोपलक्षणम् , अनेकशारीरमानसद्वन्दैन स्पृश्यन्ते, शरीरमनसोरभावा| दिति, एवम् 'इह' अस्मिन् लोके सिद्धिविचारे वा 'एकेषां शैवादीनामिदम् 'आख्यातं' भाषितं, ते च शैवादयः 'सिद्धिमेव | पुरस्कृत्य मुक्तिमेवाङ्गीकृत्य 'खकीये आशये' खदर्शनाभ्युपगमे 'ग्रथिताः' संबद्धा अध्युपपन्नास्तदनुकूला युक्ती प्रतिपादयन्ति, नरा इव नराः-प्राकृतपुरुषाः शास्त्रावबोधविकलाः खाभिप्रेतार्थसाधनाय युक्तीः प्रतिपादयन्ति, एवं तेऽपि पण्डितंमन्याः परमार्थमजानानाः खाग्रहप्रसाधिका युक्तीरुद्घोषयन्तीति, तथा चोक्तम् - 'आग्रही बत निनीपति युक्ति, तत्र यत्र मतिरस्य निविष्टा। पक्षपातरहितस्य तु युक्तियत्र तत्र मतिरेति निवेशम् ॥ १॥" ॥ १५॥ साम्प्रतमेतेषामनर्थप्रदर्शनपुरःसरं दूषणाभिधित्सयाऽऽह| ते हि पाखण्डिका मोक्षाभिसन्धिना समुत्थिता अपि 'असंवृता' इन्द्रियनोइन्द्रियैरसंयताः, इहाप्यमाकं लाभ इन्द्रियानुरोधेन सर्व-1॥ विषयोपभोगादू, अमुत्र मुक्त्यवाप्तः, तदेवं मुग्धजनं प्रतारयन्तोनादिसंसारकान्तारं 'भ्रमिष्यन्ति' पटिष्यन्ति खदुश्चरितो
For Private And Personal