________________
Shri Mahiyain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyapmandir
सूत्रकृताङ्गं
शीलाङ्का
१ समयाध्ययने सूत्रकृत्पयोयाः
चायीयवृ
त्तियुतं
॥२॥
seeeeeeeeeeeeeese
निक्षेपः, स च त्रिविधः, तद्यथा-ओघनिष्पन्नो नामनिष्पन्नः सूत्रालापकनिष्पन्नश्चेति । तत्रौषनिष्पन्ने निक्षेपेऽङ्गं, नामनिष्पन्ने तु निक्षेपे सूत्रकृतमिति ॥१॥ तत्र 'तत्वभेदपर्यायाख्ये' त्यतः पर्यायप्रदर्शनार्थ नियुक्तिकृदाह- .
सूयगडं अंगाणं बितियं तस्स य इमाणि नामाणि । सूतगडं सुत्तकडं सूयगडं चेव गोण्णाई॥२॥
सूत्रकृतमित्येतदङ्गानां द्वितीयं, तस्य चामून्यकार्थिकानि, तद्यथा-मूतम्-उत्पन्नमर्थरूपतया तीर्थकृयः ततः कृतं ग्रन्थरचनया गणधरैरिति, तथा 'सूत्रकृत'मिति सूत्रानुसारेण तत्वावबोधः क्रियतेसिनिति, तथा 'सूचाकृत'मिति खपरसमयार्थसूचनं सूचासासिन्कृतेति, एतानि चास्य गुणनिष्पन्नानि नामानीति ॥२॥ साम्प्रतं मूत्रकृतपदयोनिक्षेपार्थमाह
व्वं तु पोण्डयादी भावे सुत्तमिह सूयगं नाणं । सण्णासंगहवित्ते जातिणिबद्धे य कत्थादी॥३॥ नामस्थापने अनादृत्य द्रव्यसूत्रं दर्शयति-'पोण्डयाइ'त्ति पोण्डगं च वनीफलादुत्पन्नं काप्पोसिकं, आदिग्रहणादण्डजवालजादेओहणं, भावसूत्रं तु 'इह' अमिनधिकारे सूचकं ज्ञानं-श्रुतज्ञानमित्यर्थः, तस्यैव खपरार्थसूचकलादिति । तच्च श्रुतज्ञानसूत्रं चतुर्की भवति, तद्यथा-संज्ञासूत्र संग्रहसूत्रं वृत्तनिबद्धं जातिनिबद्धं च, तत्र संज्ञासूत्रं यत् स्वसंकेतपूर्वकं निबद्धं, तद्यथा"जे छेए सागारियं न सेवे, सबामगंधं परिणाय णिरामगंधो परिवए" इत्यादि, तथा लोकेऽपि-पुद्गलाः संस्काराः क्षेत्रज्ञा इत्यादि । संग्रहसूत्रं तु यत्प्रभूतार्थसंग्राहकं, तद्यथा-द्रव्यमित्याकारिते समस्तधर्माधर्मादिद्रव्यसंग्रह इति, यदिवा 'उत्पादव्य
१सूयागडमिति वाच्ये दीर्घहखाविति बन्धानुलोम्येन हस्खता, तथा च न पर्यायक्यं । २ भावसूत्रेण सूत्रानुसारेण निर्वाणपथो गम्यते चू० । ३ यश्छेकः स सागारिकं (मैथुनं ) न सेवेत, सर्वमामगन्धं परिज्ञाय निरामगन्धः परिव्रजेत् (आमं विशोधि गन्धमविशोधि) ४ उभए जं ससमए परसमए य चू०।
For Private And Personal