SearchBrowseAboutContactDonate
Page Preview
Page 780
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Aadhana Kendra www.kobatirth.org Acharya Shri Kailashsagah a nmandir सूत्रकृताङ्गे देवतावचनं सरंस्तथाविधकर्मोदयाचावश्यंभाविभवितव्यतानियोगेन च प्रतिभन्नस्तया साई भुनक्ति भोगान् , पुत्रश्चोत्पन्नः, आद्रका २ श्रुतस्क- पुनराककुमारेणासावभिहिता-साम्प्रतं ते पुत्रो द्वितीयः अहं च खकार्यमनुतिष्ठामि, तया सुतव्युत्पादनार्थ कासकर्त्तनमारब्धं, ध्ययन. न्धे शीला- | पृष्टा चासौ बालकेन-किमम्बैतद्भवत्या प्रारब्धमितरजनाचरितं ?, ततोऽसाववोचद्-यथा तव पिता प्रबजितुकामः त्वं चाद्यापि कीयावृत्तिः शिशुरसमर्थोजिने ततोऽहमनाथा स्त्रीजनोचितेनानिन्धेन विधिनाऽऽत्मानं भवन्तं च किल पालयिष्यामीत्येतदालोच्येदमारब्ध | मिति । तेनापि बालकेनोत्पन्नप्रतिभया तत्कर्तितसूत्रेणव कायं मद्धो यास्यतीति मन्मनभाषिणोपविष्ट एवासौ पिता परिवेष्टितः, ॥३८८॥ | तेनापि चिन्तितं-यावन्तोऽमी बालककृतवेष्टनतन्तवस्तावन्त्येव वर्षाणि मया गृहे स्थातव्यमिति, निरूपिताश्च तन्तवो यावद् द्वादश तावन्त्येव वोण्यसौ गृहवासे व्यवस्थितः, पूर्णेषु च द्वादशसु संवत्सरेषु गृहानिर्गतः प्रबजितश्चेति । ततोऽसौ सूत्रार्थनिष्पन्न एका-1101 | किविहारेण विहरन् राजगृहाभिमुखं प्रस्थितः, तदन्तराले च तद्रक्षणार्थ यानि प्राक् पित्रा निरूपितानि पञ्च राजपुत्रशतानि तसि|| नश्वेन नष्टे राजभयाद्वैलक्ष्याच न राजान्तिकं जग्मुः, तत्राटवीदर्गे चौर्येण वृत्ति कल्पितवन्तः, तैश्चासौ दृष्टः प्रत्यभिज्ञातश्च, ते |च तेन पृष्टाः-किमिति भवद्भिरेवंभूतं कर्माश्रितं ?, तैश्च सर्व राजभयादिकं कथितम, आर्द्रककुमारवचनाच्च संबुद्धाः प्रव्रजिताश्च । || तथा राजगृहनगरप्रवेशे गोशालको हस्तितापसाः ब्राह्मणाश्च वादे पराजिताः । तथाऽऽककुमारदर्शनादेव हस्ती बन्धनाद्विमुक्तः, ते च हस्तितापसादय आर्द्रककुमारधर्मकथाक्षिप्ता जिनवीरसमवसरणे निष्क्रान्ताः । राज्ञा च विदितवृत्तान्तेन महाकुतूहलापूरित-meen | हृदयेन पृष्टो-भगवन् ! कथं खद्दर्शनतो हस्ती निरर्गलः संवृत्त इति ?, महान् भगवतः प्रभाव इत्येवमभिहितः सन्नाद्रेककुमारोबवीत् नवमगाथयोत्तरं-न दुष्करमेतद्यन्नरपाशैर्बद्धमत्तवारणस्य विमोचनं वने राजन् ! एतत्तु मे प्रतिभाति दुष्करं यच्चतत्रावलितेन Reseeeeeeeeee For Private And Personal
SR No.020782
Book TitleSutrakritangam
Original Sutra AuthorSudharmaswami
Author
PublisherVenichand Surchand
Publication Year1917
Total Pages859
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy