________________
Shri Mahavi S
adhana Kendra
www.kobatirth.org
Acharya Shri Kailashsa
yanmandir
सूत्रकृताङ्गे || मिथ्यात्वादिक इत्येवं संज्ञां निवेशयेदिति ॥१४॥ सतोश्च धर्माधर्मयोधमोक्षसद्भाव इत्येतदर्शयितुमाह-बन्धः-प्रकृतिस्थित्यनु-18||५आचार२ श्रुतस्क- भावप्रदेशात्मकतया कर्मपुद्गलानां जीवेन खव्यापारतः खीकरणं, स चामृतस्यात्मनो गगनस्येव न विद्यत इत्येवं नो संज्ञां निवे- श्रुताध्य. न्धे शीला-IS शयेत् , तथा तदभावाच मोक्षस्याप्यभाव इत्येवमपि संज्ञां नो निवेशयेत् । कथं तर्हि संज्ञां निवेशयेदित्युत्तरार्द्धन दर्शयति-अस्ति कीयावृत्तिः बन्धः कर्मपुद्गलैर्जीवस्येत्येवं संज्ञां निवेशयेदिति, यत्तूच्यते-अमूर्तस्य मूर्तिमता संबन्धो न युज्यत इति तदयुक्तम् , आकाशख
सर्वव्यापितया पुद्गलैरपि संबन्धो दुर्निवार्यः, तदभावे तव्यापित्वमेव न साइ, अन्यच्च अख विज्ञानस्य हृत्पूरमदिरादिना विकारः ॥३७८॥
समुपलभ्यते न चासौ संबन्धमृते अतो यत्किञ्चिदेतत् । अपिच-संसारिणामसुमतां सदा तैजसकार्मणशरीरसद्भावादात्यन्तिकममूर्तत्वं न भवतीति । तथा तत्प्रतिपक्षभूतो मोक्षोऽप्यस्ति, तदभावे बन्धस्याप्यभावः स्थादित्यतोऽशेषवन्धनापगमस्वभावो मोक्षोऽस्तीत्येवं च संज्ञां निवेशयेदिति ॥ १५॥ बन्धसद्भावे चावश्यं भावी पुण्यपापसद्भाव इत्यतस्तद्भावं निषेधद्वारेणाह
णत्थि पुण्णे व पावे वा, णेवं सन्नं निवेसए । अत्थि पुण्णे व पावे वा, एवं सन्नं निवेसए ॥१६॥ णत्थि आसवे संवरे वा, णेवं सन्नं निवेसए । अस्थि आसवे संवरे वा, एवं सन्नं निवेसए ॥१७॥ (सू०) 'नास्ति' न विद्यते 'पुण्यं शुभकर्मप्रकृतिलक्षणं तथा 'पापं तद्विपर्ययलक्षणं 'नास्ति' न विद्यते इत्येवं संज्ञां नो निवेशयेत् । तदभावप्रतिपचिनिबन्धनं लिदं-तत्र केषाश्चिन्नास्ति पुण्यं, पापमेव धुत्कर्षावस्थं सत्सुखदुःखनिबन्धनं, तथा परेषांपापं मास्ति, पुण्यमेव
॥३७८॥ ह्यपचीयमानं पापकार्य कुर्यादिति, अन्येषां तूभयमपि नास्ति, संसारवैचित्र्यं तु नियतिखभावादिकृतं, तदेतदयुक्तं, यतः पुण्यपाप१ मूर्तस्यामूर्तिमता प्र० । २ तद्भावे प्र० कर्मपुद्गलानामनिर्जरणेन मोक्षाभावात्सर्वेषां कालेनादानादपरेषां चाभावाद्बन्धाभावः ) । ३ संबन्धिशब्दत्वात् ।
एeeeeeeeeeeeeeeeeo
eeseseeeeeeeeeeee
For Private And Personal