SearchBrowseAboutContactDonate
Page Preview
Page 752
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir dhana Kendra www.kobatirth.org Acharya Shri Kailashsag a nmandir सूत्रकृताङ्गे चैकमेव कर्मबन्धस कारणम् , अपितु वधकस्य तीव्रभावो मन्दभावो ज्ञानभावोऽज्ञानभावो महावीर्यसमल्पवीर्यवं चेत्येतदपि । ५आचार २ श्रुतस्क तदेवं वध्यवधकयोर्विशेषात्कर्मबन्धविशेष इत्येवं व्यवस्थिते वध्यमेवाश्रित्य सदृशखासदृशखव्यवहारो न विद्यत इति । तथाऽनयोरेव श्रुताध्य. न्धे शीला- स्थानयोः प्रवृत्तस्थानाचारं विजानीयादिति, तथाहि-यजीवसाम्यात्कर्मबन्धसदृशवमुच्यते, तदयुक्तं, यतो न हि जीवव्यापकीयावृत्तिः क्या हिंसोच्यते, तस्य शाश्वतखेन व्यापादयितुमशक्यवाद् , अपि खिन्द्रियादिव्यापत्त्या, तथा चोक्तम्-'पञ्चेन्द्रियाणि त्रिविधं बलं &च, उच्छ्वासनिःश्वासमथान्यदायुः । प्राणा दशैते भगवद्भिरुक्तास्तेषां वियोजीकरणं तु हिंसा ॥१॥" इत्यादि । अपिच भाव॥३७४॥ सव्यपेक्षस्यैव कर्मबन्धोऽभ्युपेतुं युक्तः, तथाहि-वैद्यस्यागमसव्यपेक्षस्य सम्यक् क्रियां कुर्वतो यद्यप्यातुरविपत्तिर्भवति तथापि न | वैरानुषङ्गो भावदोषाभावाद्, अपरस्य तु सर्पबुवा रज्जुमपि नतो भावदोषाकर्मबन्धः, तंद्रहितस तु न बन्ध इति, उक्तं | चागमे 'उच्चालियंमि पाए'इत्यादि, तण्डुलमत्स्याख्यानकं तु सुप्रसिद्धमेव ॥ तदेवंविधवध्यवधकभावापेक्षया स्यात् सदृशलं | स्थादसदृशखमिति, अन्यथाऽनाचार इति ॥७॥ पुनरपि चारित्रमधिकृत्याहारविषयानाचाराचारौ प्रतिपादयितुकाम आह अहाकम्माणि भुंजंति, अण्णमण्णे सकम्मुणा । उवलित्तेति जाणिज्जा, अणुवलित्तेति वा पुणो ॥८॥ (सू०)। एएहिं दोहि ठाणेहिं, ववहारो ण विजई। एएहिं दोहि ठाणेहिं, अणायारं तु जाणए ॥९॥ (सू०) । साधुं प्रधानकारणमांधाय-आश्रित्य कर्माण्याधाकर्माणि, तानि च वस्त्रभोजनवसत्यादीन्युच्यन्ते, एतान्याधाकमोणि ये भुञ्ज- M॥३७४॥ 1॥ १ असंख्यप्रदेशत्वादिना । २ भवेदोषा०प्र० । ३ शास्त्रप्रसिद्धत्वात्पूर्व व्यतिरेकिणं प्रदर्य अन्वयी एष कर्मबन्ध इति । ४ भावदोषरहितस्य । ५ उचालिते पादे । ६ मादाय प्र.। Deepesesesesesesesesee मण्णे सकम्मणा । बालमधिकृत्याहारविषयानाचाराचा होहिं ठाणेहि, For Private And Personal
SR No.020782
Book TitleSutrakritangam
Original Sutra AuthorSudharmaswami
Author
PublisherVenichand Surchand
Publication Year1917
Total Pages859
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy