________________
Shri Mahavir
dhana Kendra
www.kobatirth.org
Acharya Shri Kailashsag
a
nmandir
सूत्रकृताङ्गे
चैकमेव कर्मबन्धस कारणम् , अपितु वधकस्य तीव्रभावो मन्दभावो ज्ञानभावोऽज्ञानभावो महावीर्यसमल्पवीर्यवं चेत्येतदपि । ५आचार २ श्रुतस्क
तदेवं वध्यवधकयोर्विशेषात्कर्मबन्धविशेष इत्येवं व्यवस्थिते वध्यमेवाश्रित्य सदृशखासदृशखव्यवहारो न विद्यत इति । तथाऽनयोरेव श्रुताध्य. न्धे शीला- स्थानयोः प्रवृत्तस्थानाचारं विजानीयादिति, तथाहि-यजीवसाम्यात्कर्मबन्धसदृशवमुच्यते, तदयुक्तं, यतो न हि जीवव्यापकीयावृत्तिः क्या हिंसोच्यते, तस्य शाश्वतखेन व्यापादयितुमशक्यवाद् , अपि खिन्द्रियादिव्यापत्त्या, तथा चोक्तम्-'पञ्चेन्द्रियाणि त्रिविधं बलं
&च, उच्छ्वासनिःश्वासमथान्यदायुः । प्राणा दशैते भगवद्भिरुक्तास्तेषां वियोजीकरणं तु हिंसा ॥१॥" इत्यादि । अपिच भाव॥३७४॥
सव्यपेक्षस्यैव कर्मबन्धोऽभ्युपेतुं युक्तः, तथाहि-वैद्यस्यागमसव्यपेक्षस्य सम्यक् क्रियां कुर्वतो यद्यप्यातुरविपत्तिर्भवति तथापि न | वैरानुषङ्गो भावदोषाभावाद्, अपरस्य तु सर्पबुवा रज्जुमपि नतो भावदोषाकर्मबन्धः, तंद्रहितस तु न बन्ध इति, उक्तं | चागमे 'उच्चालियंमि पाए'इत्यादि, तण्डुलमत्स्याख्यानकं तु सुप्रसिद्धमेव ॥ तदेवंविधवध्यवधकभावापेक्षया स्यात् सदृशलं | स्थादसदृशखमिति, अन्यथाऽनाचार इति ॥७॥ पुनरपि चारित्रमधिकृत्याहारविषयानाचाराचारौ प्रतिपादयितुकाम आह
अहाकम्माणि भुंजंति, अण्णमण्णे सकम्मुणा । उवलित्तेति जाणिज्जा, अणुवलित्तेति वा पुणो ॥८॥ (सू०)। एएहिं दोहि ठाणेहिं, ववहारो ण विजई। एएहिं दोहि ठाणेहिं, अणायारं तु जाणए ॥९॥ (सू०) ।
साधुं प्रधानकारणमांधाय-आश्रित्य कर्माण्याधाकर्माणि, तानि च वस्त्रभोजनवसत्यादीन्युच्यन्ते, एतान्याधाकमोणि ये भुञ्ज- M॥३७४॥ 1॥ १ असंख्यप्रदेशत्वादिना । २ भवेदोषा०प्र० । ३ शास्त्रप्रसिद्धत्वात्पूर्व व्यतिरेकिणं प्रदर्य अन्वयी एष कर्मबन्ध इति । ४ भावदोषरहितस्य । ५ उचालिते पादे ।
६ मादाय प्र.।
Deepesesesesesesesesee
मण्णे सकम्मणा । बालमधिकृत्याहारविषयानाचाराचा
होहिं ठाणेहि,
For Private And Personal