________________
Shri Mahavir
1
Lahana Kendra
www.kobatirth.org
Acharya Shri Kailashsagat
fanmandir
५आचार
सूत्रकृताङ्गे २ श्रुतस्क- न्धे शीलाकीयावृत्तिः
शुताध्य.
॥३७२॥
लम्ब्य धर्माधर्माकाशादिष्वनादिखमपर्यवसानसं चोपलभ्य सर्वमिदं शाश्वतमित्येवंभूतां दृष्टिं 'न धारये दिति एवं पक्षं न समाश्रयेत् । तथा विशेषपक्षमाश्रित्य 'वर्तमाननारकाः समुच्छेत्स्यन्ती'त्येतच्च मूत्रमङ्गीकृत्य यत्सत्तत्सर्वमनित्यमित्येवंभूतबौद्धदर्शनाभिप्रायेण च सर्वमशाश्वतम्-अनित्यमित्येवंभूतां च दृष्टिं न धारयेदिति ॥२॥ किमित्येकान्तेन शाश्वतमशाश्वतं वा वस्वित्येवंभूतां दृष्टिं न धारयेदित्याह-सर्व नित्यमेवानित्यमेव वैताभ्यां द्वाभ्यां स्थानाभ्यामभ्युपगम्यमानाभ्यामनयोर्वा पक्षयोर्व्यवहरणं व्यवहारो-लोकस्सैहिकामुष्मिकयोः कार्ययोः प्रवृत्तिनिवृत्तिलक्षणो न विद्यते, तथाहि-अप्रच्युतानुत्पन्न स्थिरैकस्वभावं सर्व नित्य| मित्येवं न व्यवहियते, प्रत्यक्षेणैव नवपुराणादिभावेन प्रध्वंसाभावेन वा दर्शनात् , तथैव च लोकस्य प्रवृत्तेः, आमुष्मिकेऽपि नित्य| खादात्मनो बन्धमोक्षायभावेन दीक्षायमनियमादिकमनर्थकमिति नै व्यवह्वियते । तथैकान्तानित्यवेपि लोको धनधान्यघटपटादिकमनागतभोगार्थ न संगृह्णीयात् , तथाऽमुष्मिकेऽपि क्षणिकखादात्मनः प्रवृत्तिर्न स्यात् , तथा च दीक्षाविहारादिकमनर्थक, तस्सान्नित्यानित्यात्मके एव साद्वादे सर्वव्यवहारप्रवृत्तिः, अत एव तयोनित्यानित्ययोः स्थानयोरेकान्तलेन समाश्रीयमाणयोरैहिकामुष्मिककार्यविध्वंसरूपमनाचारं मौनीन्द्रागमबाह्यरूपं विजानीयात, तुशब्दो विशेषणार्थः, कथञ्चिन्नित्यानित्ये वस्तुनि सति | व्यवहारो युज्यत इत्येतद्विशिनष्टि, तथाहि-सामान्यमन्वयिनमंशमाश्रित्य स्यानित्यमिति भवति, तथा विशेषांशं प्रतिक्षणमन्यथा च अन्यथा च नवपुराणादिदर्शनतः स्यादनित्य इति भवति, तथोत्पादव्ययध्रौव्याणि चाहदर्शनाश्रितानि व्यवहाराङ्गं भवति ।।
१ प्रध्वंसरूपोऽभावः, तेन तद्रूपेणेत्यर्थः, ईयया साधुरितिवद् प्रकृत्या चार्वितिवद्वा तृतीया । २ अनर्थकतया निवृत्तिरूपफलदतया । ३ सामान्यांशापेक्षया नपुं० । || ४ विशेषांशापेक्षया पुंस्त्वं । ५ भवन्ति ( विधेयतोत्पादादीनां ) प्र. ।
॥३७२॥
For Private And Personal