SearchBrowseAboutContactDonate
Page Preview
Page 710
Loading...
Download File
Download File
Page Text
________________ Shri Ma r adhana Kendra www.kobatirth.org Acharya Shi Kailashsa h armant ३ आहारपरिज्ञाध्य. सूत्रकृताङ्गे केचन संतीत्येवं ते ग्राह्याः । तदाहारोऽप्येकान्तेनाशुभपुद्गलनिवर्तित ओजसा न प्रक्षेपेणेति । देवा अप्यधुना बाहुल्येनानुमान२ श्रुतस्क-18 | गम्या एव, तेषामप्याहार: शुभ एकान्तेनौजोनिवर्तितो न प्रक्षेपकृत इति, स चाभोगनिवर्तितोऽनाभोगकृतश्च, तत्रानाभोगकृतः न्धे शीला प्रतिसमयभावी आभोगकृतश्च जघन्येन चतुर्थभक्तकृत उत्कृष्टतस्तु त्रयस्त्रिंशद्वर्षसहस्रनिष्पादित इति । शेषास्तु तिर्यमनुष्याः, कीयावृत्तिः तेषां च मध्ये मनुष्याणामभ्यहितखात्तानेव प्राग्दर्शयितुमाह॥३५३॥ अहावरं पुरक्खायं णाणाविहाणं मणुस्साणं तंजहा-कम्मभूमगाणं अकम्मभूमगाणं अंतरदीवगाणं आरियाणं मिलकखुयाणं, तेसिं च णं अहाबीएणं अहावगासेणं इत्थीए पुरिसस्स य कम्मकडाए जोणिए एत्थ णं मेहुणवत्तियाए [व] णामं संजोगे समुप्पज्जइ, ते दुहओवि सिणेहं संचिणंति, तत्थ णं जीवा इत्थित्ताए पुरिसत्ताए णपुंसगत्ताए विउटुंति, ते जीवा माओउयं पिउसुकं तं तदुभयं संसर्ट कलुसं किविसं तं पढमत्ताए आहारमाहारेंति, ततो पच्छा जं से माया णाणाविहाओ रसविहीओ आहारमाहारेति ततो एगदेसेणं ओयमाहारेंति, आणुपुत्रेण वुड्डा पलिपागमणुपवना ततो कायातो अभिनिवदृमाणा इत्थि वेगया जणयंति पुरिसं वेगया जणयंति णपुंसगं वेगया जणयंति, ते जीवा डहरा समाणा माउक्खीरं सप्पिं आहारेंति, आणुपुवेणं वुड्डा ओयणं कुम्मासं तसथावरे य पाणे, ते जीवा आहारेति पुढ१ सर्वेष्वादशॆष्वस्ति पाठ एषः, तथापि टीप्पणीतोऽन्तःप्रविष्ट इति ज्ञायते। २ लोमाहारोऽप्यत्रौजस्तया विवक्षितस्तेन केवलः प्रक्षेपः प्रतिषिद्धः । ॥३५३॥ For Private And Personal
SR No.020782
Book TitleSutrakritangam
Original Sutra AuthorSudharmaswami
Author
PublisherVenichand Surchand
Publication Year1917
Total Pages859
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy