SearchBrowseAboutContactDonate
Page Preview
Page 704
Loading...
Download File
Download File
Page Text
________________ Shri Mang aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagar mandir सूत्रकृताङ्गे २ श्रुतस्कन्धे शीलाकीयावृत्तिः ३ आहारपरिज्ञाध्य. ॥३५०॥ शालिबीजमुत्पत्तिकारणम् , एवमन्यदपि द्रष्टव्यं, 'यथावकाशेनेति यो यस्थावकाशः यद्यस्योत्पत्तिस्थानमथवा भूम्यम्बुकालाकाशबीजसंयोगा यथावकाशे गृह्यन्ते तेनेति, तदेवं यथाबीजं यथावकाशेन च 'इह' अस्मिन् जगत्येके केचन सच्चा ये तथा-15 | विधकर्मोदयाद्वनस्पतित्पित्सवः, ते हि वनस्पतावुत्पद्यमाना अपि पृथिवीयोनिका भवन्ति, यथा तेषां वनस्पतिबीजं कारणमेवमाधारमन्तरेणोत्पत्तेरभावात्पृथिव्यपि शैवालजम्बालादेरुदकवदिति, तथा पृथिव्यां संभवः-सदा भवनं येषां वनस्पतीनां ते तथा, इदमुक्तं भवति-न केवलं ते तद्योनिकाः तत्स्थितिकाश्चेति, तथा पृथिव्यामेव विविधमुत्-प्राबल्येन क्रम:-क्रमणं येषां ते पृथिव्युक्रमाः, इदमुक्तं भवति-पृथिव्यामेव तेषामचंक्रमणलक्षणा वृद्धिर्भवति, एवं च ते तद्योनिकास्तत्संभवास्तव्युक्रमा इत्ये| तदनूद्यापरं विधातुकाम आह-'कम्मोवगा इत्यादि, ते हि तथाविधेन वनस्पतिकायसंभवेन कर्मणा प्रेर्यमाणास्तेष्वेव वनस्पतिधूप-सामीप्येन तस्यामेव च पृथिव्यां गच्छन्तीति कर्मोपगा भण्यन्ते, ते हि कर्मवशगा वनस्पतिकायादागत्य तेष्वेव पुनरपि वनस्पतित्पद्यन्ते, न चान्यत्रोप्ता अन्यत्र भविष्यन्तीति, उक्तं च "कुसुमपुरोप्ते बीजे मथुरायां नाङ्कुरः समुद्भवति । यत्रैव तस्य बीजं तत्रैवोत्पद्यते प्रसवः॥१॥" तथा ते जीवाः कर्मनिदानेन कारणेन समाकृष्यमाणास्तत्र-पृथिव्यां वनस्पतिकाये वा व्युक्रमाः समागताः सन्तो नानाविधयोनिकासु पृथिवीष्वित्यन्येषामपि षण्णां कायानामुत्पत्तिस्थानभूतासु सचित्ताचित्तमिश्रासु वा श्वेतकृष्णादिर्वणतिक्तादिरससुरभ्यादिगन्धमृदुकर्कशादिस्पर्शादिकविकल्पहुप्रकारासु भूमिषु वृक्षतया विविधं वर्तन्ते विवर्तन्ते, ते च तत्रोत्पन्नास्तासां पृथिवीनां 'स्नेह' स्निग्धभावमाददते, स एव च तेषामाहार इति, न च ते पृथिवीशरीरमाहारयन्तः ! पृथिव्याः पीडामुत्पादयन्ति ॥ एवमकायतेजोवायुवनस्पतीनामप्यायोज्यम् , अत्र च पीडानुत्पादनेऽयं दृष्टान्तः, तद्यथा 202829202992292020200 ॥३५०॥ For Private And Personal
SR No.020782
Book TitleSutrakritangam
Original Sutra AuthorSudharmaswami
Author
PublisherVenichand Surchand
Publication Year1917
Total Pages859
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy